________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मासश्रादप्रयोगः । अस्त्र मन्त्रस्य प्रजापतिषिर्यजुः पितरो देवता जपे विनियोगः। अमी मदन्त पितरो यथाभागमापाइपत। ततः कृताञ्जलिनमो वः पितरः पितर इति जपति । अस्य प्रजापतिविरुणिकछन्दः पितरो देवता जपे विनियोगः । नमो वः पितरः पितरो नमो वः ॥ ततः पत्नीमवेक्षते । अस्य मन्त्रस्य प्रजापतिपिर्यजुः पितरो देवता पत्न्यवेक्षणे विनियोगः । गृहान्नः पितरो दत्त ॥ ततः पिण्डानवेक्षते । अस्य मन्त्रस्य प्रजापतिपिर्यजुः पितरो देवता पिण्डावेक्षणे विनियोगः । सदो वः पितरो देषण ॥ ततः सव्यहस्तेन पूर्वी सादितसूत्र गृहीत्वा दक्षिणेनादाय सव्येनान्वारभ्य पितृतीर्थन प्रथमपिण्डे निदध्यात् । अमुकगोवामुकशर्मपितरेतत्ते वास: ये चात्रत्वामनु याश्च त्वमनु तस्मै ते स्वधा । ततोऽप उपस्पृश्य, पितामहमामयुक्त मन्त्रेण पितामहपिण्डे सूत्रं निदध्यात् । तथैव प्रपितामहपिण्डे सूचं निदथ्यात् । मातामहादिपिण्डेधप्येवम् । अत्रापि दक्षिणहस्तेन सूत्रनिधानं वामेनान्वारम्भः । यथाचारं गन्ध-पुष्प-धूप दीप नैवेद्यादिभिः पिण्डपूजनम् । ततो भोक्तभ्यो मुखवस्तप्रक्षालनाद्यर्थमुदकं दत्वा स्वयं हस्ता प्रक्षाल्याचामेत् । अथाचान्तेषु भोक्तष सव्येन सुसम्प्रोक्षितमस्तु इति हिजाग्रभूमि जलेनासिञ्चत् । अस्त्विति प्रतिवचनम् । शिवा आपः सन्वितिदिन हस्तेषु जन्नं प्रयच्छेत् । सौमनस्यमस्त्विति भोक्तहस्तेषु कुसुमानि । अक्षतचारिष्टञ्चास्वित्यक्षतान्दद्यात् । अथ प्राचीनावीती सव्यञ्जान्वाच्य कुशोदकं गृहीत्वा,
For Private And Personal