________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२४
मण्डपपूजादिप्रयोगेत्तिः। कश: प्रच्छादयेत् । प्रत्यर्यपात्रं चन्दनादिभिरचयेत्। ततो देवकरे शुद्धोदकं निनीयार्थ्यपात्र स्थितपवित्रे प्रागग्रे तहस्ते निधाय, हस्तहयेनार्यमादाय, या दिया आप इतिम न्त्रात्ते गोत्रादिकमुक्त्वा देवकरे दद्यात् । मन्त्रो यथा । या दिव्या आप: पयसा सम्बभूवुया अन्तरिक्ष उत पार्थिवीयाः । हिरण्यवर्णा यज्ञियास्ता न आपः शिवा: शस्योनाः सुहवा भवन्त ॥ अमुकगोचाणां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां नान्दीमुखानां मातुः पितृपितामहमपितामहानाममुकामुकशर्मणाममककङ्गिमाभ्युदयिकश्राद्धे सत्यवसुसज्ञका विश्वेदेवा एतद्दोऽयमिति देवहस्तेऽयं दद्यात् । अस्त्वयमिति भोक्ता प्रतिदेवत् । पुनः शुद्धोदकं दत्वा, पवित्रमादायायंपाचे स्थापयेत् । पितृहस्ते शुद्धोदकं दत्वा,पिवयंपावस्थपवित्रमादाय, पितृहस्ते प्रागग्रं तत्पवित्रं निधाय, हस्तदयेन तदर्य्यपात्रं गृहीत्वा, या दिव्या
आप इतिमन्त्रान्ते.मगोवाणमित्यारभ्यामककाङ्गमाभ्य दयिकश्राद्धे इत्यन्तमुत्त्वाऽमुकगोत्र नान्दीमुख पितरमुकशर्म नेतत्तेऽध्यं ये चात्र त्वामनु याश्च त्वमनु तस्मै ते स्वाहेत्यध्य दद्यात् । अस्त्वर्थ्यमिति भक्तिः प्रतिवचनम् । पूर्ववच्छुवादकदानाद्ययंपाचपवित्र स्थापनान्तं कर्म कुर्यात । अप उपस्पृश्य, एवं पितामहप्रपितामक्ष्योरपि तत्तदयंपाचमुहृत्यायं दद्यात । ततो मातुः पितृपितामहप्रपितामहानां तत्तदर्थ्यपात्रमट्टत्य तत्तन्नामोच्चारणपूर्वकमयं दद्यात् । ये चात्र त्वामन्वि
-
-
-
For Private And Personal