________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नान्दीश्रादप्रयोगः । मकशर्मण आवाहयिष्य इति पृष्ट्वा, पिब्राह्मणस्य पुरतो यवान् प्रक्षिपेत् । पूर्ववन्मन्नान्तेऽमकगोवान् नान्दीमुखान् पितृपितामहपितामहानमुकामुकशर्मणो भवत्यावाहयामीत्युक्त्वोन्मुच्य दक्षिणजानु पुरतो यवान् प्रक्षिपेदपहता इतिमन्त्रेण । ततः पुनर्यवानादायामुकगोवान्नान्दीमुखान्मातुः पितृपितामहप्रपितामहानमुकामुकशर्मण आवाहयिष्य इति पृष्ट्वा, आवा हयेत्यनुज्ञात: पूर्ववत्कर्यात् । मन्त्र: । अपहता असुरा रक्षास वेदिषदः ॥ ततो यज्ञीयवृक्षचमसेषु वा सौवर्णराजतौदम्बरमणिमयपानान्यतमेषु वा पत्रपुटेषु वा ऽयं गृह्णाति । तद्यथा । देवानां पाचव्यं पृथक्पको उदगग्रकुशेषु | संस्थाप्य, ततः पूर्वपङ्कावुदगग्रकुशेषु पिचादीनामुदक्संस्थानि चीणि पाचाणि संस्थाप्य, तत्पूर्वती मातामक्षादीनां त्रीणि पाचाणि पूर्ववदासादयेत् । प्रतिपावं देहे पवित्रे निधाय, तेषु पविचान्तहितेषु सकुशा अप आसिञ्चति शन्नोदेवीरितिमन्त्रेण। अस्य प्रजापतिषिगायत्री छन्द आपो देवता अपामासेचने विनियोगः । ॐ शन्नो देवीरभिष्टये शन्नो भवन्तु पीतये । शयारभिसवन्त नः ॥ यवाऽसीतिमन्त्रण यवान् प्रक्षिपेत् । ॐ योऽसि यवयास्मद्देषो यवयारातोः ॥ कुशैः प्रच्छादयेत् । ततः शन्नोदेवीरितिमन्त्रेण पितृपाचं जलेन पूरयित्वा, यवासीति मन्त्रेण यवान् प्रक्षिपेत् । मन्त्रश्च । योसि वरुणदेवत्यो गोसो देव नर्मित: । प्रत्नमद्भिः प्रक्तः स्वाच्या नान्दीमुखान पितृनिमाल्लोकान् प्रीणयाहि नः स्वाहा ॥ प्रतिपाचं मन्त्रा
2 १२
३ १२
For Private And Personal