________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मण्डपपूजादिप्रयोगेसङ्कीत्या मुकगोत्राणां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोचाणां नान्दीमुखाना मातुः पिपितामहप्रपितामहानाममुकामुकशर्मणां प्रीत्यर्थममुककममाङ्गमाभ्युदयिकश्राद्धं सम्भवता नियमेन, सम्भवटुपचारैः, सम्भवत्या दक्षिणया, यथा तम्भवं पार्वणविधानेन करिष्ये इति सङ्कल्पः । ततो यवानादयोङ्कारं कृत्वा विश्वान्देवानावाहयिष्ये इति पृच्छति । ओमावास्येत्यनुज्ञातः विप्रस्य दक्षिणजानु स्पृष्ट्वा विश्वेदेवास आगत इत्यावा इरेत् । | विश्वेदेवास आगत श्रुणुताम इमश्हवम् । एदं बहिर्निषीदत ॥ विश्वेदेवाः श्रृणुतेम हवं मे ये अन्तरिक्ष य उपद्यविष्ठ । ये अग्निजिह्वा उत वा यजचा आसद्यास्मिन बर्हिषि मादयध्वम् । ओषधयः संवदन्ते सोमेन सह राज्ञा । यस्मै कृणेति ब्राह्मणत्वश्राजन् पारयामसि ॥ सत्यवस्तुसज्ञकान विश्वान्देवान भवत्खावाइयामीति यवान् ब्राह्मणस्य पुरतः प्रक्षिपेत् । ततो यवानादाय नान्दीमुखान पिढनावाहयिष्य इति पृष्ट्वा, ओमावाहयेत्यनुज्ञातो विप्रस्य दक्षिणजानु स्ष्टष्ट्वा, उशन्तस्त्वा निधीमयुशन्तस्समिधीमहि । उशन्नशत आवह पितृन हविषे अत्तवे ॥ एत पितरस्सोम्यामा गम्भीरभिः पथिभिः पविणेभिः । दत्तास्मभ्यं द्रविणेह भद्रयिञ्च नः सर्ववीर नियच्छत ॥ आयन्त नः पितरः सोम्यासेो ऽग्निपात्ताः पथिभिवयानैः । अस्मिन्यन्ने स्वधया मदन्तोऽधिब्रुवन्त तेऽवन्त्वस्मान् ॥ अमुकगोवान् पितृपितामहप्रपितामहानमुका
For Private And Personal