________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नान्दीश्रादप्रयोगः। आभ्युदयिक श्राद्धं श्ो भविष्यतीत्यन्तमुक्त्वा, तच नान्दीमुखेभ्यः पिपितामहप्रपितामहेभ्यो भवता क्षणः कर्त्तव्यः । अमुकगाचाणामित्यारभ्याभ्युदयिकश्राद्धं श्वो भविष्यतीत्यन्तमुक्ता, तत्र नान्दीमुखेभ्यो मातुः पिपितामहप्रपितामहेभ्यो भवता क्षण: कर्तव्यः । ततः कता भोक्ता च ग्राम्यधर्मादीन वर्जयेत् । श्राइदिने प्रातवा निमन्त्रणम् । ततः श्रावाङ्गस्नानं कृत्वा, स्नातान् पूर्वनिमन्त्रितान् ब्राह्मणान् समाहय, प्रक्षालिनपाणिपाहान कृताचमनान् प्राङ्मुखानुदक्संस्थानुदगग्रकुशासनेषप| वेश्य, कत्ता दर्भधासीन: कशपविचपाणियवानादाय, देवताभ्यः पितृभ्यश्चेति चिरुवा, सत्यवसुसज्जक्रेभ्यो विश्वेभ्यो देवेभ्यो नम इत्यभ्यर्चयेत् । मन्त्रस्तु । देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥ सत्यवसुसजकेभ्यो विश्वेभ्यो देवेभ्य इदमास नमित्यासनदक्षिण भागे कुशान् दद्यात् । ततः पानिनदक्षिणजानुरुदङ्मुखोऽमुकगोत्राणां नान्दीमुखानां पिपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां नान्दीमुखानां मातुः पिपितामहमपितामहानाममुकामुकशर्मणां प्रीत्यर्थममुकशर्मणः पुत्रस्यामुककागमाम्यदयिकश्रावमद्य भवति तत्र सत्यवानुसज्ञकेभ्यो विश्वेभ्यो देवेभ्यो भवता क्षण: कर्त्तव्यः । एवं पित्रादीनां मातुः पिचादीनामप्यासनं दत्वा वरणं कुर्यात् । ततो ब्राह्मणानां दक्षिणत उदमखो युग्मपवित्रपाणि भैधासीनो दर्भान्धारयमाण: सङ्कल्यं करोति । स च यथा । देशकाली
For Private And Personal