________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०
मण्डपपूजादिप्रयोगेतृप्तिमश्ने सम्पन्नमिति ब्रूयात् । अस्तु सम्पन्नमिति प्रतिवचनम् । नाव पितृती) । उदगग्रा युग्मा ऋजवः कुशाः । पातितदक्षिणजानुरेवमादो धमाः कर्मग्रदीपोता ग्राह्याः । गोभिलीयश्राद्धकल्पेऽपि । “अथाभ्यदयिके श्राद्धे युग्मानाश. येत्प्रदक्षिणमुपचरा, कटजवा दी , यवैस्तिलार्थ, सम्पन्नमिति तृप्तिप्रश्ने, दधिबदराक्षमिश्राः पिण्डा:, नान्दीमुखाः पितर: प्रीयन्तामित्यक्षय्यस्थाने, नान्दीमुखेभ्यः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यः, मातामहेभ्यः प्रमातामहेभ्यो हड्प्रमातामहेभ्यश्च, स्वाहाच्यता । न स्वर्धा प्रयुञ्जीत। श्रद्धान्वित: श्राई कर्वोत शाकेनापि । नत्र पिचादिवयं मातामहादित्रयञ्च देवताः" । अतः परं प्रयोगोऽपि निख्यते । तत्राभ्यदयश्राद्धपर्वदिने रात्री साय मायासनानन्तरं ब्राह्मणानामन्त्र येत । तद्यथा । अमुकगोत्राणां नान्दीमुखानां पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुककाङ्गमाभ्युदयिकश्राद्धं श्वो भविष्यति तत्र सत्यवसुसञज्ञकेभ्यो विश्वभ्यो देवेभ्यो भवता क्षण: कर्त्तव्यः । ॐ तथेति प्रतिवचनम् । प्राप्नोतु भवानिति कता । प्राप्नवानीतीतरः । अथवा दक्षक्रतुसज्ज. केभ्यो विश्वेभ्यो देवेभ्य इति स्मत्यन्तरम् । अथ पिचादीनां षमा प्रत्येकमेक, हौ, चतरो वा वृणयान। अथवा पिवाद्य. र्थमेकं, द्वौ वा, मातामहाद्यर्थमेकं, हौवा, वृणुयात् । अत्र न देवार्थ एकः पिचाद्यर्थं मातामहाद्यर्थं चैक इतीमं जघन्यं पक्षमाश्रित्य प्रयोगः । स यथा । अमुकगीचाणामित्यारभ्य
For Private And Personal