SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नान्दीश्राद्धप्रयोगः | ४ ५ २५ ૧ सासू । न्वेयोव सू२३नाम् । यौरा श्यामा रे | नेता वडा २३ नाम् । S २ १ ५ ५ २ मारमा: । यः सुचिता २३४ यिनाय ॥ १० ॥ हाउ 25 S Acharya Shri Kailashsagarsuri Gyanmandir S हाउहावा । विश्श्वतोदावन्विश्वतानभर । हाउचाउ - S १ र २ १२ र S १२ हाउवा | यन्त्वा शविष्ठमीमहे । चाउचाउहाउवा | आयुः । २ २० S १ २० S S १२. हाउ चाउ चउवा | सुवः । चाउ चाउ हाउवा । ज्योतिः । २० S S र पह S ३११११ र र चाउ चाउ चाउवा३ । ई२३४५ || ११ || चाउ चाउ चाउ । १ २ १ २१ आयुश्चक्षुज्ज्योतिः । औहोवा । ईरा । उदुत्तमं वरुणपाशमा २३ २ १ ३१ २ १ र ₹२१ स्मात् । श्रवाधमंविमध्यमः श्रथा २३या । अथादित्यव्रते वय २ न्ना२३वा | २ *I अनागमोदितयेसिया २३ मा३ । हाउ चाउ र १८ द १ २ 91 ३ हाऊ । आयुक्षु ज्योतिः । औहोवा | २ | या २३४ । 1 पूर र ३ ११५१ होत्रा | ई२३४५ ॥ १२ ॥ इत्यायुश्शान्तिपः ॥ For Private And Personal I अथ नान्दीश्राद्धप्रयेोगः । ततो मध्यान्हात्पूर्वं शुभकम्मारम्भपूर्वदिवसे नान्दीश्राद्धं कुर्यात् । तत्प्रयोगो गोभिलसूचे चतुर्थप्रपाठके, “वृर्त्तेिषु युग्मानाशयेत्प्रदक्षिणमुपचारा यवैस्तिलार्थे” इति सूत्रेण सङ्ग्रहेणेोक्तः । अस्यायमर्थः । जिनकी दिका, पत्तीनि शान्ति पौष्टिक देवता स्थापनादीनि । तेषु कर्मस्वादौ प्रकृतत्वात्पिचाद्यर्थे युग्मान् ब्राह्मणन्भोजयेदासनाद्युपचाराः प्रादक्षिण्येन कर्त्तव्याः, तिलार्थे यत्रैरिति । अन्यत्सर्वं “मासश्राद्ध” वत्कार्यम् । नाच प्राचीनावीती । 1
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy