________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५ ।
नान्दीश्रादृप्रयोगः । तिमन्त्रं पूर्ववज्जपेत । प्रत्ययंदानेऽप उपस्पृशेत् । ततः पितामहप्रपितामहाग्रंपात्र स्थितपवित्रकुशानादाय, पित्याचे संस्थाप्य, तत्याबद्दयस्थसवावान् पिटपाचे समवनीय, मातामहवर्गपात्र स्थपवित्रकुशान् नत्प्रथमपाचे संस्थाप्य, तत्पा. चद्दयमुत्तरदिशि पृथक् प्रागप्रदर्भापरि शुंदन्तां लोका इनिमन्त्रान्ते सकुशपवित्रं प्रागग्रं न्युजीकरोति । शंबन्ला लोकाः पितृषदनाः पितृषदनमसि नान्दीमुखेभ्यः पितृभ्यः स्थानमसि ॥ ततो न्युजीकृतपाचपूजनम् । ततो ब्राह्मणेभ्यो गन्धपूष्यधपदीपवासमा प्रदानं, तदलाभे यज्ञोपवीतं हिरण्यञ्च दद्यात् । तत्प्रकारो यथा-सम्बोधनान्तं तत्तन्नामोक्का, एष ते गन्धः । एवमेतत्ते पुष्पम् । एष ते धपः । एष ते दीयः । एतत्ते वास: । एतत्ते हिरण्यम् । ततो ब्राह्मणानां पुरतो नीवार चूर्णन पाषाणचूर्णन वा पित्रपूर्वकं मण्डलानि कृत्वा तब प्रक्षालितानि पाचाणि स्थापयेत् । नत उपवीती, एतातमन्नमवृत्याग्नौ करणं करिष्यामीति पितॄननुज्ञात: साग्निकश्चत कती गृ ह्याग्निसमीपमागत्योपविश्योपवीती क्षिाहोमविधिना तदग्नौ जुहुयात् । अनयो: प्रजापतिषियजुः पितरो देवतोपघात होमे विनियोगः । स्वाहा सामाय पितृमते । इति हुत्वा, हाहाऽग्नये कव्यवाहनायेति द्वितीयाहुति हुत्वाक्षिप्रहामविधिनोपरिष्टात्तन्त्र समापयेत् । निरग्निकश्चेद्भव
खेवाग्नौ करणं करिष्ये इति पृष्ट्वा, पितृपतिमख्यब्राह्मणहस्तं भोजनपाचे कृत्वा, इस्ते शुद्दोदकं दत्वा, पूर्वोक्ताहुतियं
For Private And Personal