________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२६
मण्डप पूजादिप्रयोगे -
कुर्यात् । ब्राह्मणाभावे जले उक्ताहुतिदयं कुर्यात् । हुतशेषं ब्राह्मणभोजनपाचे दत्वा किञ्चित्पिण्डार्थमवशेषयेत् ततो भोजनपात्रमाज्येनाभिघार्य्य, कती पत्न्या वा देव यथापरिवेषणं कार्य्यम । अथ भोजनपाचं वामहस्तेन स्पृष्ट्वा दक्षिणहस्तेनोदकमादाय, सत्यं त्वर्तेन परिषिष्वामीत्यन्नमभ्यक्ष्याग्रे प्रदक्षिणं यवान्विकीर्य, न्युजीकृताभ्यां दक्षिणोत्तराभ्यां पाणिभ्यां पृथिवी ते पाचमिति भोजनपाचमालभ्य जपेत् । मन्त्रस्तु-पृथिवी ते पाचं द्यैरभिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहामि स्वाहा || मन्त्रादावालम्भः । तत इदं विष्णुर्बिचक्रम इति, विष्णो हव्य रक्षस्वेति यजुषा वा, भोक्तुरङ्गुष्ठमन्नेऽवस्थापयेत् । इदं विष्णुरितिकाखो मेधातिथिर्ऋषि
३ २उ
३ १ २
३ २
१२
गायत्री छन्दो विष्णुद्देवता जपे विनियोगः । इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं । सम्म्रढमस्य पारसुले ॥ ततो वामहस्तेनान्नपात्रमविमुञ्चन्दक्षिणहस्तेन कुशोदकमादायेदमन्नादिकमातृप्तेर्द्दत्तं दास्यमानञ्चव सत्यवसुसज्ञकेभ्यो विश्वेभ्योदेवेभ्यः स्वाहा । न ममेति ब्राह्मणपुरतो जलमुत्सृजेत् । एवं पित्रादिपि । तच विशेषः । दास्यमानमित्यन्तमुक्का, गोचेभ्यो नान्दीमखेभ्यः पितृपितामहप्रपितामहेभ्योऽमुकामुकशर्मभ्यः स्वाहा | एवं मातामचादिष्वपि । ततः पितृपूर्व पूर्व पोशनार्थं जलं दत्वा सव्याहृतिकां गायचीं हस्तच्युतेभिरित्यूचं जपित्वा मधुमधुमध्विति चिर्जपित्वा यथासुखं जुषध्व
For Private And Personal