SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नान्दीश्राद्धप्रयोगः । २ ३३ र १ २ ३१ २२ ३ मिति वदेत् । मन्त्रप्रकाशः । ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं १ १३ ? R २३ १ २ १२ २ भगो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ चस्तच्युते ३१ २ तानापावा स्वा३ । ३१ २ र २३ १ २ ३ १२ भिरद्रिभिस्सुतः सोमं पुनीतन । मधावाधावता मधु ॥ एवममृतोपस्तरणमसीति प्रतिब्राह्मणं वदेत् । ततो ब्राह्मणाः पञ्च प्राणाहुतीः कुर्युः । प्राणाय स्वाहा । व्यानाय स्वाहा । Acharya Shri Kailashsagarsuri Gyanmandir अपानाय स्वाहा । समानाय स्वाहा । उदानाय स्वाहा । ततो भोजनकाले व्याहृतिपूर्वी सावित्रीं तस्यां च गायचं साम, यस्तेमदोवरेण्यमति चीणि सामसामान, अबोध्यग्निरित्याद्यरिष्टवर्ग माशु शिशान इति नव सामानि पठेत् । ॐ तत्सविनुवर्रेर्रोणयाम् । भार्गोदेवस्य धीमा ह२ । धियो यो नः २ ૧ २ १११ प्रचा१२१२ । हुम् । आ । दायो । ३४५ । यस्ते सोमो गायची मदोवरेण्य इति चीणिसेामसाम्नां ४ २ मोमो जपे विनियोगः 9 २ ७ २ 9 ま ५ । यस्मदाः । वरायिणिया: । 4 샷 ४ ४ २ १ ४८ ५र हाउ । घशा ५७सचा । होऽ । इ । डा ॥ यस्तायिमा २३ दोवरेणि । ॥ २३ १ ३ अन्धा । दादिवावाइ ३४ । १ T २ 9 २ १ १ । तनाव | स्वधी १ सा २ | दाइवा २ वाइरा २३ । २१ Y ४ १५ ५ र 샷 घशो २३४ वा । सा होई हायि । यस्त मदोवरेणिया थे । तेना र शर २ ૧ २ १ २ पवस्वान्धसा | देवावीरा २३ । हायि । घाशा उवा । साचाउवा३ । For Private And Personal ३ १ र ऊ३२३४५ा || अबोध्यग्निरित्याद्यरिष्टवर्ग: । आशुः शिशानो
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy