SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मण्डपपनादिप्रयोगे वृषभा न भीमा घनाघन: क्षोभणश्चर्षणीनां । सङ्कन्दना निमिष एकवीरः शनश्सेना अजयत्साकमिन्द्रः ॥ १ ॥ सङ्गन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्समध्वं युधो नर इषुचस्तेन तृष्णा ॥ २ ॥ स इषुचस्तैः स निगिभिर्वशी सःस्रष्टा सयुध इन्द्रो गणेन । ससृष्टजित्सोमपा बाहुशयूग्रधन्वा प्रतिक्षिताभिर सा ॥ ३ ॥ १ ॥ वृक्षस्यने परिदीया रथेन रलोचा मिचाअपबाधमानः । प्रभञ्जन्सेना: प्रमणो युधा जयन्नस्माकमेध्य| विना रथानां ॥ १ ॥ बलविज्ञाय स्थविर प्रवीग: सहस्वान्बाजी समान उग्रः । अभिवोरो अभिमत्वा सहजा जैत्रमिन्दर मातिष्ठगावित् ॥ २ ॥ गोत्रभिदं गोविदं वजबाई १२ ३ १ २ १ २ ३ १ २ ३ २ ३ १ २ . " "", जयन्तमज्मप्रमृणंतमोजसा । इमसजाता अनुवीरयध्वमिन्द्र सखायो अन सरभध्वं ॥ ३ ॥ २ ॥ अभिगोत्राणि सहसा २ ३ १ गाहमानो दया वीरः शतमन्य वनः पृतनाषा युध्योऽस्माक सेना अवतु प्रयुत्सु ॥ १ ॥ इन्द्र आसां नेता वस्यनिहक्षिणा यज्ञः पुरस्तु सोमः । देवसेनानामभिभन्नतीनां जयंतीनामरुतो यन्वयं ॥ २ ॥ इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताशई उ यं । महामना भुवनच्यवानां For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy