________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नान्दीश्रादुप्रयोगः।
२ ३ १ २
३ २२.१ २ ३ २
३ उ.
३ २
घोषो देवानां जयतामुदस्थात् ॥ ३ ॥ ३ ॥ उदय मघवन्ना२३ १- र . यधान्यत्सत्वनां मामकानां मनासि । उहचहन्वाजिनां १ २३१- २३. १२. ३ १ २
३ २ ३ २ ३ यद्रथानां जयतां यन्त घोषाः ॥ १ ॥ अस्माकमिन्द्रः समृतेषु ध्वजेवस्माकं या दूषवस्ताजयन्तु । अस्माकं वीरा उत्तरभवं वस्माउ देवा अवताइवेषु ॥ २ ॥ असा या सेना मरुतः परेषामभ्येति न ओजसा स्पर्द्धमाना । तां गत तमसापव्रतेन यथैतेषामन्यो अन्यं न जानात ॥ ३ ॥ ४ ॥ अमीषां चित्तं प्रतिलोभयन्ती गृक्षाणांगान्यधेपरेछि । अभिप्रेषि निहह हृत्सु शोकैरंधनामिवास्तमसा सचन्तां ॥ १ ॥ प्रेता जयतानर इन्द्रो वः शर्म यच्छतु । उग्रा वः सन्तु बाहोऽनाधृष्या यथासथ ॥ २ ॥ अवसृष्टा परापत शरव्ये ब्रह्ममशिते । गच्छामिवान्प्रपद्यस्व मामीषां कंचनोच्छिषः ॥ ३ ॥ ५ ॥ ३.१ २ ३ १ र ३ १ २ ३ १ २ ३ १ २ ३ १ २ '
पणो अनुयन्त्वं नान् गृध्राणाम नमसा वस्तुसेना । मेषांभाच्यघहारश्च नेन्द्र क्याश्स्येनाननुसंयन्तु सर्वान् ॥ १ ॥ अमित्रसेनां मघवन्नमांच्छचुयतीमभि । उभौतामिन्द्र वह अग्निश्च दक्षतं प्रति ॥ २ ॥ यत्र बाणा: संपतन्ति कुमारा विशिखा इव । तत्र नो ब्रह्मणस्पतिरदिनिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥ ३ ॥ ६ ॥ विरक्षो विमृधी जछि
१२
३ १२ ३ १२३, १२
कका: सपणी नानी
For Private And Personal