SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३० www.kobatirth.org मण्डप पूजादिप्रयोगे - २३२३ १२ २ ३ १ २ ३ १२ वितृचस्य हनू रुज । विमन्युमिन्द्र वृत्रहन्नमिचस्याभिदास १२ ३ १२ ३ १ २ ३२ तः ॥ १ ॥ विन इन्द्र मृधो जहि नीचा यह पृतन्यतः | यो १ युवानावनाधृष्यौ सुप्रतीकावसो । ३ १ २ ३ २ ३ १२ ३ ૧ ૨ १ २ ३१ न ३ अस्माभिदास्यत्यरं गमया तमः । इन्द्रस्य बाह स्थविरौ Acharya Shri Kailashsagarsuri Gyanmandir युञ्जीत प्रथम योग १ २ ३ १ २ ३१ र ३ १२ ३२ ५ २ आगते दाभ्यां जितमसुराणा सहा महत् ॥ ३ ॥ ७ ॥ मर्माणि ३ १ ३ ३१२ ३ १ २ ३ ते वर्मणा छादयामि मा नस्त्वा राजामृतेनानुवस्तां । उर्वरीयो २१ ३ १ २ ३ १ २३ १ २ 3 १ २ वहस्ते कृणोतु जयन्तं त्वानुदेवा मदन्त ॥ १ ॥ अन्धा श्रमिचा २ १२ १ २ ३ १ २ ३ भवता शीर्षाणोच्य इव । तेषां वो अग्निनुनानामिन्द्रो हन्तु १२ २ ३ १ २३ २ ३ २३ १ २ बरंवरं ॥ २ ॥ यो नः स्वोरण यश्च निष्ट्यो जिघासति । ३१ ३ २३२३ १- २३ २३ २३ 7- २२ देवास्तव धर्वन्तु ब्रह्मवर्म ममातरश्शर्म वर्म ममान्तरं ॥ ३॥ ८ ॥ ३ २३ ३ ૧ २ ३ १ २ ३१ २३ २३ १ २ ३ १२ मृगो न भीमः कुचो गिरिष्ठाः परावत आजगंथा परस्याः । १- २२ ३१ र ३ १- २२ ३ २ ३ १ २ ३ १ २ सृकःसश्शाय पविभिन्द्र निम्मं विशचन्तादि विमृधो नुदत्वख ॥ १ ॥ 3 र ३१. भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमानभिर्यजत्राः । २३२ ३३ र ३ १ स्थिरैरंगैस्तुष्ठवासस्तनूभित्र्यशेम ३१ २३ १- १र देवहितं यदायुः ॥ २ ३ २ ३ १२ ३५ २ ३ ૧ ३ ३ २ ३१२ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । ३ २ ३ २ २ स्वस्ति नस्ताक्ष्या अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ३ ॥ For Private And Personal ३२ ३ २३ १ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥ ८ ॥ तवलुप्तेः ब्राह्मणानामुच्छिष्टसमीपे ऋजून् दर्भानास्तीर्य्य, तेषु दर्भेषु
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy