________________
Shri Mahavir Jain Aradhana Kendra
३०
www.kobatirth.org
मण्डप पूजादिप्रयोगे -
२३२३ १२
२ ३ १ २
३ १२
वितृचस्य हनू रुज । विमन्युमिन्द्र वृत्रहन्नमिचस्याभिदास
१२ ३ १२
३ १
२
३२
तः ॥ १ ॥ विन इन्द्र मृधो जहि नीचा यह पृतन्यतः | यो
१
युवानावनाधृष्यौ सुप्रतीकावसो ।
३ १ २ ३ २ ३ १२
३ ૧ ૨
१ २
३१
न ३
अस्माभिदास्यत्यरं गमया तमः । इन्द्रस्य बाह स्थविरौ
Acharya Shri Kailashsagarsuri Gyanmandir
युञ्जीत प्रथम योग
१ २ ३ १ २ ३१ र ३ १२ ३२
५ २
आगते दाभ्यां जितमसुराणा सहा महत् ॥ ३ ॥ ७ ॥ मर्माणि
३ १ ३
३१२
३ १ २ ३
ते वर्मणा छादयामि मा नस्त्वा राजामृतेनानुवस्तां । उर्वरीयो
२१
३
१ २ ३ १ २३ १ २
3 १
२
वहस्ते कृणोतु जयन्तं त्वानुदेवा मदन्त ॥ १ ॥ अन्धा श्रमिचा
२
१२
१ २ ३ १ २
३
भवता शीर्षाणोच्य इव । तेषां वो अग्निनुनानामिन्द्रो हन्तु
१२
२ ३
१ २३
२ ३
२३
१ २
बरंवरं ॥ २ ॥ यो नः स्वोरण यश्च निष्ट्यो जिघासति ।
३१
३ २३२३ १- २३ २३ २३ 7- २२
देवास्तव धर्वन्तु ब्रह्मवर्म ममातरश्शर्म वर्म ममान्तरं ॥ ३॥ ८ ॥
३ २३
३ ૧ २ ३ १
२ ३१
२३ २३ १ २ ३ १२
मृगो न भीमः कुचो गिरिष्ठाः परावत आजगंथा परस्याः ।
१- २२
३१
र ३ १- २२
३ २ ३ १ २ ३ १ २
सृकःसश्शाय पविभिन्द्र निम्मं विशचन्तादि विमृधो नुदत्वख ॥ १ ॥
3
र
३१.
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमानभिर्यजत्राः ।
२३२ ३३ र
३ १
स्थिरैरंगैस्तुष्ठवासस्तनूभित्र्यशेम
३१ २३ १- १र
देवहितं यदायुः ॥ २
३ २
३ १२
३५ २
३ ૧ ३
३ २
३१२
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
३
२ ३ २
२
स्वस्ति नस्ताक्ष्या अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ३ ॥
For Private And Personal
३२
३
२३ १
ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥ ८ ॥ तवलुप्तेः ब्राह्मणानामुच्छिष्टसमीपे ऋजून् दर्भानास्तीर्य्य, तेषु दर्भेषु