________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૧૫
गोभिलीयरह्मकर्मप्रकाशिका । प्रजापतिषियजुरात्मा देवता जपे विनियोगः । भूर्भुवस्स्वरो सूर्य इव दृशे भूयासमग्निरिव तेजसा वायुरिव प्राणेन सेमि एव गन्धेन दृहस्पतिरिव बुद्ध्या ऽश्विनाविव रूपेणेन्द्राग्नी पूर्व बलेन ब्राह्मणभाग एवाहं भूयासं पाप्मभागा मे विषन्तः ॥ १ ॥
अथालक्ष्मीनिणादहोमप्रयोग उच्यते ॥ तस्य फलम लक्ष्मीनिवृतिस्तेषां हामानामनुष्ठानं शुक्लपक्षे कृष्णपक्षे प्रतिपदि स्थालीपाके प्रधानचरु होमानन्तरं स्विष्टकहोमात्या गाज्येन कर्त्तव्यम् । तत्र पञ्चदश मन्त्राः । मद्भाऽधीत्यादयः षट्, या तिरश्चीति सप्तमी, वामदेव्यसाम्न करनयम, व्याह. तयस्तिस्रः, अपेहीति, प्रजापते नत्वदेवतानीति च । पाँ मन्त्राणां प्रजापतिषिरनुष्टुपचन्दो ऽग्निर्देवता लिदम्यपनादने विनियोगः । मुनाऽधि मे वैश्रवणाञ्छिरमो ऽनुप्रवेशिनः । ललाटाड्वस्वरान् घोरान् विघनान्विटहामिव स्वाहा ॥ १ ॥ अग्नय इदं न मम । ग्रीवाभ्यो मे स्कन्धाभ्यां मे नस्तो मे ऽनुप्रवेशिनः । मुखान्मे वहदान घारान् विघनान् विवहामि व स्वाहा ॥ २ ॥ अग्नय इदं न मम । बाहुभ्यां मे यायत: पार्योरुत्तुतानधि। उरस्तो वहदान् धारान् विघनान्विट हामि व स्वाहा ॥ ३ ॥ अग्नय इदं न मम । क्षणाभ्यां में लोहितादान्यो निहान्यजिहानधि । उरुभ्यो निश्लिषो धारान् विघनान् कि हामिव स्वाहा ॥ ४ ॥ अग्नय इदं न मम । जवाभ्यो मे यतायत: पाण्याहत्ततानधि । पादयोविकिरान् | घोरान् विधनान् विहामिव स्वाहा ॥ ५ ॥ अग्नय दं न ।
For Private And Personal