SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १८२ ३१ गोभिलीयगृह्मकर्मप्रकाशिका । मम । परिबाधं यजामहे ऽणुजङ्घ शबलोदरम । यो नो ऽयं परिबाधते दानाय भगाय च स्वाहा ॥ ६ ॥ अग्नय इदं न मम । या तिरश्ची निपद्यते अहं विधरणी इति । तां त्वा पृतस्य धारया यजे सराधनीमहम् । साराधन्यै देव्यै देष्ट्रय खाहा ॥ साधन्या इदं न मम । वामदेवीसाम्नामुचां वामदेव परषिगायत्रीछन्द इन्द्रो देवता होमे विनियोगः । र ३२ ३ २३ १ २ ३ १ २ कया नश्चिच आभुवदूती सदाधः सखा । कया शचिष्ठया हता स्वाहा ॥ कस्त्वा सत्यो मदानां महिष्ठो मत्सदन्धसः । इंढा चिदाजे वसु खाक्षा । अभीषणः सखीनामविताजरितॄणां । शतं भवास्यतये स्वाहा ॥ इन्द्रायेदं न मम । पूर्वाहुतिहये ऽप्येवम् । भूः स्वाहा । भुवस्वाहा । स्व: स्वाहा ॥ अपेहीति मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दोऽग्निर्देवता ऽस्तरम्यपनोदनहोमे विनियोगः । अहि त्वं परिबाध माविबाध विबाधथाः । सुगं पन्यानं मे करु येन मा धनमेष्यति स्वाहा ॥ अग्नय बूदं न मम । प्रजापत इतिमन्त्रस्य प्रजापतिषिः पङ्गिकन्दः पजापतिर्देवता ऽऽज्य होमे विनियोगः । प्रजापने न त्वदेतान्यन्यो विश्वा जातानि परिता बभव । यत्कामास्ते जमस्तन्ना अस्तु वयः स्याम पतया रयीणा स्वाहा ॥ प्रजापतयइदं न मम । इत्यलक्ष्मीनियादप्रयोगः ॥ अथ यशस्कामोपस्थानप्रयोग उच्यते । प्रतिदिन नित्योपस्थानानन्तरं यशोदाथं यशोऽहं भवामीत्यादिभिः For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy