________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४८
गोभिलीयगृह्मकर्मप्रकाशिका |
वरुणत्वा नयतु देवि दक्षिणे प्रजापतये कन्यां तयामृतत्वमशीय वयो दाचे भूयान्मयो मह्यं प्रतिगृहीचे क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिगृहीता कामः समुद्रमाविशत्कामेन त्वा प्रतिगृह्णामि कामैतत्ते । इति प्रतिग्रहमन्त्रः । अस्मिन्काले गोसुवर्णादिकं यथासंभवं वराय दद्यात् । ततो वेदिकायाः पश्चात्प्राङ्मुखो वरो वध्वा सच ब्राह्मणाननुज्ञाप्योपविश्य प्राणानायम्य देशकाला संकीर्त्त्य प्रजाधर्मसम्पत्त्यर्थं स्त्रियमुद्देोट्ये, इतिसङ्कल्य स्थण्डिलं परिसमूह्येोपलिप्य विधिवदल्लिख्याधानेोक्त गृहाहृतमग्निं, मथि - ताग्निं वा, विधिवत्स्थापयेत् । श्रचाज्यतन्त्रम् । उपविष्टे ब्रह्मरायग्नेरुत्तरतः पाचाण्यासादयति । पाचासादनकाले, वरपक्षीय ध्रुवानामपां कलशं पूरयित्वा मादककुम्भः धृतोष्णीषोऽग्रेणाग्निं प्रादक्षिण्येन गत्वाऽग्नेर्ब्रह्मणश्च दक्षिणत उदङ्मुखे । वाग्यताभिषेकपर्य्यन्तं तिष्ठेत् । “ध्रुवानां लक्षणं 'गृह्या संग्रह' । महानदीषु या आपः कैाप्यान्याश्च हदेषु च । गन्धवर्णरसैर्युक्ता ध्रुवास्ता इति निश्चयः " ॥ अन्योऽपिवरपक्षीय एवं प्रतोद च स्तस्तिष्ठेत् । अग्नेरुत्तरतो दर्भानास्तीर्य्य स्रुवमाज्य स्थालीमाज्यं बर्हिर्मुष्टिचयं विंशतीध्मान्यविचदर्भावनुगुप्ता अपश्चासादयति । श्रग्नेः पश्चादीनास्तीर्य्य शमीपत्र मिश्रांश्चतुरज्ञ्जलिमाचा नवीन शर्पस्थितानाजान्दृषत्पुचष्वासादयेत् । ततश्चरुनिबीपं विहायाज्यसंस्कारपर्य्यन्तं स्थालीपाकतन्त्रवत् कुर्य्यात् ॥ अथ यस्याः पाणिं गृहीष्यन् भवति सशिरस्का साऽऽलुता भवति । ततो वरोऽचतं वस्त्रमादाय वधूं परिधापयति । याऽन्तन्निति
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal