________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका ।
२२३
१२ ३ २ ३ १२,
३ १--
र
३
१
२.
३ २.३ १ २
धाम
मानपर्वणां श्रावणम । तदन्ते ऐन्द्रश्चरुस्सावित्रचरुवत्कर्तव्यः । निवोपकाले इन्द्राय त्वा जुष्टं निर्वपामि । आज्यभागान्ते करचं साम यजामहे-इत्येतया, सदसस्पतिमद्भुतमितिमन्त्रण वोभाभ्यां वा चरुहामं कुर्यात् । काचं साम यजामहे याभ्यां कमीणि कृण्वने । विते सदसि राजतो यज्ञ देवेषु वक्षतः स्वाहा । सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यं यासिषं स्वाहा । इन्द्रायेदं न मम । अग्ने व्रतपत इति पञ्चाज्याहुतयः । जहस्तु सावित्रचरौ लिखितः । यथा गोदानिकं सांवत्सरिकमेतावत्कालिकं वा तत्ते प्रब्रवीमीति । ततस्विष्टकृयाहृति होमादि । ब्रह्मणे पूर्णपात्रं दक्षिणा । आचार्यायाज मेषं गाञ्च पर्वदक्षिणां दद्यात् । आग्नेये पर्वणि श्रावितेऽजदक्षिणा । ऐन्द्रपर्वणि श्राविते मेषदक्षिणा । पवमाने पर्वणि श्राविते गौदक्षिणा || इति गोदानव्रतप्रयोगः ॥
अथ बातिकव्रतप्रयोगः ॥ वातिकवताङ्गं पुनीन्दीमखाई, जातिकव्रताङ्गं पुनरूपनयनम् । ब्रातिकमेतावत्कालिकमित्यहं कृत्वा पञ्चाज्य हामा इति विशेष: । गोदानव्रतान्ते श्रावितानामुपाकमारभ्याध्ययनम्। ब्रतान्त आरण्यकगेयगानस्वाध्यायपञ्चकस्याज्यदोहादिसामवयज्जितस्य श्रावणं, तदन्त ऐन्द्रश्चरुः । आज्यहोमे वातिकं सांवत्सरिकमित्ययुक्ताः पठितव्याः । आचार्यदक्षिणा ॥ इति ब्रातिकवतप्रयोगः ॥
अथादित्यव्रतप्रयोगः ॥ तदङ्गं नान्दीमुखश्राइम् । आदित्यव्रताङ्गं पुनररुपनयनम् । आदित्यमेतावत्कालिक
-
For Private And Personal