________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीययाकर्मप्रकाशिका । मित्याङ्युक्तमन्त्रैः पञ्चाज्य हामाः । आदित्यवतिन एकवस्त्रधारणम । वृक्षगृहाभ्यामन्यत्र छचादिना व्यवधाननिषेधः । जानुदनजलाधिके अवतरणनिषेधः । गुजिया न दोषः । वारिकवतान्ते श्रतारण्यकाध्ययनम् । व्रतान्ते महानाम्निभिन्नानां शुक्रियाणां श्रावणम । ब्रतान्ते ऐन्द्रश्चरुः । ऐन्द्र चळं हुत्वा व्रतमा.ित्यमेतावत्कालिकमित्या
हवद्भिः पञ्चाज्य हामाः । अत्राचार्याय गोदानम । ब्रह्मणे पूर्मपात्रमन्यत्सर्वं पूर्ववत् ॥ इत्यादित्यव्रतप्रयोगः ॥ __अथोपनिषदव्रतप्रयोगः । तदङ्ग नान्दीश्राद्धं तदङ्गमपनयनं च पूर्ववत । ब्रतमोपनिषदमेतावत्कालिकमित्यूक्ष्वद्भिः पञ्चाज्यहामा: । आदित्यव्रतान्ते श्रुतानां श्रुक्रियाणामध्ययनम । व्रतान्ते उपनिषदां ब्राह्मणानां रहस्यस्य च श्रावणम । तदन्ते ऐन्द्रश्चरुः । चरु होमान्ते व्रतमोपनिषदमेतावत्कालिकमित्याचूहमुक्त्वा पञ्चाज्यहोमाः । आचार्याय गोदानं ब्रह्मणे पूर्णपात्रमन्यत्सवं पूर्ववत् ॥ इत्यौपनिषदव्रतप्रयोगः ।
अथ ज्येष्ठसामिकव्रतप्रयोगः ॥ ज्येष्ठ सामिकताङ्गनान्दीमुखश्राद्धं तदर्थमुपनयनमा अग्ने व्रतयते व्रतं ज्येष्ठ सामिकमेतावत्कालिकं चरिष्यामीत्यूहं कृत्वा पञ्चाज्यहोमा: । पूर्वबतान्ले श्रुतोपनिषद्राह्मणरहस्याध्ययनम् । व्रतान्ते आज्यदोहानां साम्नां श्रावणम। व्रतान्ते ऐन्द्रश्चरुः । चरुहोमान्ते अग्ने व्रतपते व्रतं ज्येष्ठमामिकमेतावत्कालिकमचारिमित्यादिवि. | शेषमुक्त्वा पञ्चाज्यहोमाः। प्राचार्य्याय गोदानं ब्रह्मणे पूर्णपाचम ॥ इति ज्येष्ठसामिकव्रतप्रयोगः ॥
For Private And Personal