________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५
-
गोभिलीयगृह्मकर्मप्रकाशिका । अहे गृह्यासङ्ग्रहः । “सावित्रमष्टभिर्वर्षेः कार्य मासैदिनैश्च वा" ॥ इति सावित्रचरुप्रयोगः ॥
अथ गोदानव्रतप्रयोग उच्यते ॥ "जन्मकालाषोडशे वर्षे गोदानाख्यव्रतं ब्राह्मणस्य” । तवेदन्तात्पर्य्यम् । गीष्टमे ब्राह्मणस्योपनयनम, गर्भषोडशे वर्षे गोदान'मित्युक्त्या मध्ये ब्रतानुष्ठानं प्रतीयते । एवं क्षत्रियस्य हाविंशे गोदानाख्यव्रत, वैश्यस्य चतुर्विशे गोदानाख्यव्रतं, मध्ये व्रतानुष्ठानम्। ब्राह्मणाननुज्ञाप्य गणेशं सम्पज्य गोदानव्रताङ्गं नान्दीमुखश्राद्धं करिष्ये इति सङ्कल्य सत्कृत्वा, गोदानव्रताङ्गकेशान्तकर्म करिष्ये इति सङ्कल्य चूडाकर्मवदग्निप्रतिष्ठापनादिकेशवपनान्तं कर्म ब्रह्मचारी कुर्यात् । नत्वाचार्यण । नाच ब्रीह्यादीनामासादनम्। सर्वेषामगालाम्नां च वपनम् । गोमिथुनं दक्षिणा ब्राह्मणस्य, अश्वमिथुनं क्षत्रियस्य, अविमिथुनं वैश्यस्य । यथोक्तदक्षिणालाभे सर्वेषामपि गौदक्षिणाऽऽचार्याय देया । अथ केशप्रतिग्राहाय नापितायाजो देयः ॥ इति केशान्तकरणप्रयोगः ॥
अथ गोदानव्रताङ्गोपनयनं कर्त्तव्यम् । तस्य प्रयोग उपनयनवत । अत्र विशेषः । हामश्चो हेन । अग्ने व्रतपते व्रतं गोदानं सांवत्सरिकं चरिष्यामीत्यादि । अहतवस्त्रपरिधारणमलकरणं च वज्जयेत् । न सावित्र्यपदेश: । पूर्वधृतयज्ञोपवीनमेखलादण्डाजिनानां त्यागः । पुनद्धारणं च । अथादेशा हादश आचार्यण कर्त्तव्याः । अथ दण्डं प्रयच्छन्नाचार्य उपनयनोकानादेशान्वदेत । गोदानव्रतान्ते आग्नेयेन्द्रपव
For Private And Personal