________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयरह्मकर्मप्रकाशिका । मन्त्रेणास्वादनमकुर्वन्दन्तरसम्भिन्दन्भक्षयेत् । पूर्ववदुपस्ती-- वदायाभिघायं मन्त्रेण द्वितीयं भक्षयेत् । पुनः पूर्ववत्कृत्वा मन्त्रेण तृतीयं भक्षयेत् । पुनः पूर्ववत्कृत्वा ऽमन्त्रकं चतुर्थ भक्षयेत् । अम्य मन्त्रस्य प्रजापतिषिस्विष्टपचन्दा ब्रीहयो देवता नवव्रीहिहविर्भक्षणे विनियोगः । भद्रान्नः श्रेयस्समनैष्ट देवास्त्वया वसेन समशीहि त्वा । स नो मयोभः पितेवाविशस्त्र शं तोकाय तन्वे स्थानः स्वाहा ॥ ततो भूय एवावदाय काममास्वादयन्भक्षयेत् । ये चान्येऽपि ब्राह्मणास्मन्निहितास्स्यस्तेभ्यो दत्वा यजमानो भक्षयेत् । तेषामपि पूर्ववद्भक्षणविधिः । परन्तपस्तरणावदानाभिघारणानि यजमानकरी काणि । सर्व कृताचमना मुखं शिरोऽङ्गानि चानुलोम पृथगमासीतिमन्त्रेणाभिमशेरन् । अङ्गानीत्येतहहुवचनस्य चित्वे पर्यवसानाजठरं दक्षिणबाहु वामबाहुं पृथक्पृथगभिमशेतेतियावत् । अस्य मन्त्रस्य प्रजापतिषिस्त्रिष्टपक्छन्दः प्राणो देवताऽङ्गाभिमर्शने चिनियोगः । अमोसि प्राण तहतं व्रवीम्यमा धसि सर्वमनप्रविष्टः । स मे जरा रोगमपमुज्य शरीरादयाम एधिमा मृथा न इन्द्र ॥ इविशेषं यजमानो भोजनकाले भक्षयेत् । वामदेव्यगानम । ब्राह्मणभोजनम् ॥ इति नवव्रीहियज्ञप्रयोगः ॥ वर्षी नवश्यमाकानां पयसि चरुः पूर्वातनवव्रीहियज्ञवत्कर्त्तव्यः । बसन्ती यवानां चरुर्नवयज्ञवत्कर्त्तव्यः । तत्र श्यामाकविश्शेषभक्षणे मन्त्रान्तरम्, अग्नि: प्राश्नातु प्रथम इति । मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दो जठराग्निर्देवता श्यामाकचरुनाशने
For Private And Personal