________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयरामकर्मप्रकाशिका। निर्वापकाले, द्राग्निभ्यां त्वा जुष्टं निर्वपामि। नवानां तण्डलानां निर्वापः । पयसि चरुश्रपणम् । अाग्यभागान्ते नवचरुमवदाय जुहोति। इन्द्राग्निभ्यां स्वाहा। इन्द्राग्निभ्यामिदं न मम। चरुं हुत्वा शतायुधायेत्येतत्प्रभृतिभिश्चतस्राज्याहुतीर्जुहोति। एषां चतुणी मन्त्राणां प्रजापतिषिराद्यस्य पतिश्चन्दः, घयाणां विष्टपछन्द, इन्द्रो देवा ग्रीष्मादय इवत्सराश्च देवता: आज्यहोमे विनियोगः । शतायुधाय शतवीयाय शतोतयेभिमातिषाई । शतं यो नः शरदो अजीजादिन्द्रो नेषदतिदुरितानि विश्वा स्वाहा ॥ १॥ इन्द्रायेदं न ममाये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषां यो अज्यानि मजीजिमावशास्तस्मै नो देवा: परिदत्तेह सर्व स्वाहा ॥ २ ॥ देवेभ्य इदं न मम । ग्रीष्मो हेमन्त उत नो वसन्तः शरदर्षाः सुवितन्नो अस्तु । तेषामृतूना शतशारदानां निवात एषामभये स्थाम स्वाहा ॥ ३ ॥ ग्रीष्मादिभ्य इदं न मम । इवत्सराय परिवत्सराय संवत्सराय कृणुता हहन्नमः । तेषां वय सुमती यजियानां जोगजीता अहता स्याम स्वाहा ॥ ४ ॥ इवत्सरादिभ्य इदं न मम । नतः विष्टकृदादिकं कुर्यात् । प्राशनकाले यजमानस्च्यायश्चेद्दामहस्तेन दक्षिणहस्ते सकृदपस्तीर्य मेक्षणेन इविच्छिष्टस्य मध्यात्पूर्वाद्धाच्चावदाय सदभिधारयति। पञ्चायश्चेत्सकृदुपस्तीर्य मेक्षणेन हविरुच्छिष्टस्य मध्यात्पूर्वाद्वात्पश्चाच्चावदाय सकृदभिघारयति । अवोपस्तीर्णाभिधारणमुदकेन नत्वाज्येन । एवमवत्तं हविर्भद्रान्नश्रेय इति
For Private And Personal