________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयाकर्मप्रमाशिका । एतेन "मणिबन्धनं काम्यकृतेऽपि न दोष" इति केषाविदन्तिः परास्ता, निर्मूलत्वात्। ननु, मैत्रावरुण्या कचा रौद्रचरु हामे कथं ? विनियोग उक्तः, 'अन्यस्यै देवतायै हविर्निरूप्यान्यस्यै न इयत' इति तु न्याय्यम्, “निरुप्य इविरन्यस्मा अन्यस्मै न हि इयत" इति कर्मप्रदीयस्मरणान्मिचावरुणचरुहामे विनियोगो युक्त इति चेन्न, "रौद्रश्चरः” इति श्रुते रौद्रचरुमधि | कृत्यानोमित्रावरुणेति प्रथमामिति श्रुतेश्च । अन्यत्रापि ऐन्द्रया करचा गाईपत्योपस्थाने विनियोगो दृश्यते, नहदत्रापि लिङ्गबाधित्वा श्रुत्या रुद्रप्रतिपादकेयमृरभवितुमईति, केनापि योगेन मित्रावरुणशब्दो रुद्र वर्तिष्यते । अधिकं मीमांसान्यायविनिरूह्यम् । इत्याश्वयुजीकर्मप्रयोगः ॥ .
श्रथ नवयज्ञप्रयोग उच्यते । स च नित्यो गौतमेन नित्यसंस्कारमध्ये परिगणितत्वात् । स च नूतनव्रीदिभिः कर्तव्यो, 'नवयज्ञ' इत्यन्वर्थसंज्ञाकरणात । तस्य काल: सूत्रान्तरोक्तः शरत् । तत्रापि शुक्लपक्षे देवनक्षत्रममावास्या पौर्णमासी वा । उक्त कालानिक्रमेऽनिष्ट्वा नवयज्ञेन नयान्नभक्षणे वैश्वानरश्चरुः प्रायश्चित्तं' परिशिष्टोक्तादित्यधस्तानिरूपिनम् । नवयज्ञस्य प्रथमारम्भे नान्दीमुखश्राद्धम् । प्रातरौपासनं कृत्वा ब्राह्मणाननुन्नाप्य गणेशपूजां कुर्यात् । प्राणानायम्य सङ्कल्पं करोति नवान्नमस्कारार्थं नवयज्ञं करिष्ये इति । ततोऽग्निमुपसमाधाय सर्व पार्वणस्थालीपाकवत्कुर्यात् । पाचासादन काले प्रकृतिवत्याचाण्यासाद्य नवान्तण्डलान्पयश्चासादयेन । |
For Private And Personal