________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૧૪૯
गोभिलीयगृह्मकर्मप्रकाशिका |
विनियोगः । अग्निः प्राश्नातु प्रथमः स हि वेद यथा रविः । शिवा अस्मभ्यमोषधीः कृणोतु विश्वचर्षणिः स्वाहा ॥ यवहवि - प्रशेषभक्षणे मन्त्रान्तरम् एतमुत्यमिति । मन्त्रस्य प्रजापतिनिर्जगतीछन्द इन्द्रो देवता यवचरुप्राशने विनियोगः । एतमुत्यं मधुना संयुतं यवर सरस्वत्या अधिवनावचधि । इन्द्र - सीत्सर पतिशतक्रतुः कीनाशा सन्मरुतः सुदानवः स्वाहा ॥ वीडियो ययज्ञश्च गृहस्थानाम् । श्यामाकयज्ञो वानप्रस्थानामिति व्यवस्था | इति नवयज्ञप्रयोगः ॥
1
अथाग्रहायणीप्रयोग उच्यते । आग्रहायण्यां मार्गशीपौर्णमास्या बलिचरणं श्रवणाकर्मवत्कर्त्तव्यम् । नमः पृथिव्या प्रत्येतन्मन्त्रं न जपति । विशेषस्तूच्यते । प्रथमारम्भे नान्दीश्राद्धम् । प्रातराहुतिं हुत्वा दर्भान् शर्मा वीरणान् फलयुक्तत्रदरीशाखामपामार्गं शिरीषवाहृत्याचार्य वा ऽततसक्तन् कृत्वा तेषामेकदेशं ष्ठीमा प्रचिपेत् । ततो ब्राह्मणान् स्वस्ति वाचयित्वा तेभ्यो यत्किञ्चित्वा पूर्वाहृतैः षङ्गिर्दभीदिfrrated सम्भारैः प्रादक्षिण्येन नित्याग्निशालामारभ्य भितिपटला दिसलग्नं धूमं शातयन् सर्वान् गृहांननुगच्छेत् । एवं श्रमशातनानन्तरं दर्भादीन् सम्भारानुत्सृजेत् । ततस्तूष्णीमै - शान्यां स्थापितासु तिसृषु जातशिलासु वास्तोष्यत इत्यनेन सामयेन तचा च मणिकं प्रतिष्ठापयति । जातशिला शर्करशिलेत्यर्थः । मणिकं वृहदुदकभाण्डमित्यर्थः । वास्त
पूर र
२१
१ R
पतिसामप्रकाश यथा । वास्तोष्पता । ध्रुवा । स्थूणा
।
For Private And Personal