SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयपझकर्मप्रकाशिका । १४९ और३४वा । अश्सचश्माम्यानारम । द्रमःपुराम्भताशश्व. उवा२३। सा २३४खा। वास्ताव्या । গাই सचश्मा र ५ २ १ . . ता२३दूनाम् । प्रा२३४५ २३४खा । वास्तोष्यने भुवा । स्थूणा । आर३० । संच सी।। म्यानाम् । द्रस पुराम्भेत्ताशश्वतार ३ इनाम् । आर३रन्द्राः । मुनीर । नो२३४वा। सा२३४खा ॥ वास्तोष्यते ध्रुवा स्थूणा सच साम्यानाम । द्रसः पुराम्भेत्ता शश्वतीनामिन्द्रो मुनीनासखा ॥ ततो मणिके समन्यायन्तीत्यूचा हावुदककुम्भावासिचेत् । प्रतिकुम्भमृगात्तिः । अस्या गृत्समदषिस्त्रिष्टुपकन्दोऽग्निर्देवता सेचने विनियोगः । समन्यायंत्युपयन्त्यन्याः ३२३ २, ३३२ समानमूवन्नद्यस्पृणन्ति । दीदिवासम१. ११२३ १ २ पांनपानमुपयन्त्यापः ॥ एतावत्कृत्यं पूर्वाह्ने कुर्य्यात् । श्रवणाकर्मवदस्तमिते बलिहरणम् । ततः सायंसन्ध्यां नित्य होमन निवर्त्य पयसि चहः कर्तव्यः । आग्रहायणीस्थालीपाक करिष्ये इति सङ्कल्य, अाग्रहायण्यै त्वा जुष्टं निवपामीति निवापः । श्राज्यभागान्ले चरुमवदाय जुहुयात्प्रथमा हव्यवाससेतिमन्त्रेण । अस्य मन्नस्य प्रजापतिषिरनुष्ट. पछन्द आग्रहायणी देवता चाहोमे विनियोगः । प्रथमा हव्यवाससा धेनुरभवद्यमे । सा नः पतखती दुहा उत्तरामुत्तराई समां स्वाहा ॥ आग्रहायण्या इदं न मम । अन्यत्सर्वं पार्वणस्थालीपाकवत्कर्तव्यम् । दक्षिणादानान्ले For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy