________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०
गोभिलीयगृह्मकर्मप्रकाशिका । पश्चादग्नेहिषि न्यच्चौ पाणी प्रतिष्ठाप्य प्रतिक्षत्रमित्येतो व्याहृतीश्च जपति । अनयोः प्रजापतिषिस्त्रिष्टुप्छन्दो ऽग्निर्देवता जपे विनियोगः । प्रतिक्षत्रे प्रतितिष्ठामि राष्ट्र प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रतिमाणे प्रतितिष्ठामि पुष्टौ प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मनि। प्रतिद्यावापृथिव्याः प्रतितिष्ठामि यजे ॥ १ ॥ ॐ भूर्भवस्वः ॥ केचिदत्र “वामदेव्यं गीत्वाऽऽग्रहायणीकर्म समापयन्ति, स्वस्तरारोहणं कान्तरम" इति च वदन्ति । परे त, "स्वस्तरारोहणमानहायण्यङ्गम, सचे तस्य कौन्तरत्वबोधकाथशब्दाभावात, अध्याहारे प्रमाणाभावाच्च, पश्चादग्नेईिषि न्यञ्चकरणवत्खस्तरारोहणमपि तस्मिन्नेव दिने वामदेव्यगानात्पूर्व कर्त्तव्यं” इत्याहुः । रत्याग्रहायणीप्रयोगः ॥
अथ स्वस्तरारोहणप्रयोग उच्यते ॥ उदगयने प्राग्वसलात्पुण्ये ऽहनि पूर्वाह्ने नान्दीश्राद्धं विधाय सायम्बलिहरणान्ते पश्चादग्नेरुदगग्रैस्तृणैरुदक्प्रवणं स्वस्तरमास्तीयं तस्मिबघतान्यनामयानि कापसमयानि वा स्तरणान्यातीर्य दक्षिणतो गृहपतिरुपविशति, तस्योत्तरतस्तद्भातर एकपाकोपजीविनश्च यथाज्येष्ठमुपविन्ति । ततस्तेषामुत्तरतो गृहपतिप्रभृतीनां पत्न्यः क्रमेणोपविशन्ति । ततस्तासामपत्यान्यपि क्रमेण स्वायास्स्वाया मातुरुत्तरत उपविशन्ति । सम्यक प्राअखेषपविष्टेषु गृहपतिः सापद्रवशान्त्यर्थं स्वस्तरारोहणं करिष्ये दूति सङ्कल्य, स्वस्तरेधिोमुखौ हस्तौ संस्थाप्य, स्योना
For Private And Personal