________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५१
३२
३
३२
५
१ -१.
१४
___ गोभिलीयगृह्मकर्मप्रकाशिको । पृथिवीत्येतामृचं जपेत् । अस्याः प्रजापतिषिरनुष्टपछन्दः पृथिवी देवता जपे विनियोगः । स्योना पृथिवि नो भवाक्षरा निवेशनी । यच्छा नः शर्म सप्रथा देवान्मा भयादिति ॥ ऋचि समाप्तायां सर्वे दक्षिणपााः प्राक्शिरसः संविशन्ति । एवमुपवेशनक्रमेण संवेशनमुत्थानं च विधारमभ्यात्म कार्यम् । ततो यथाज्ञानं स्वस्त्ययनमुच्चार्य वामदेव्यं गायेत् । स्वस्त्ययनप्रयोगे मरिचीणामिति हे, त्वाक्तइत्येकं साम प्रयोक्तव्यम् । सामप्रकाशो यथा । महाइचा२३४ दणाम् । अवास्तु। द्युतम्मार३४६चा स्वाय॑ण्णाः । दुराधा२३४षीम् । वरौहाद्यक्षम्मा२३४दूचास्यास्य २३४ावा। णा५ स्योहाइ॥हितीयं साम॥ मचिचीणामवरस्तूई युमिचस्वार्थम्णाः । दुराधारश्याम् । बरौहार । हुम्मार थे। स्योर । यार३४औ हावा। शाओवा। ओवार३४ ॥ त्वावतोय । चौर हो३१यि । पुरूवसार । ईश्हो३१ । वयमिन्द्राश् । चौहा२१ । प्रणेतावः। श्हो३१६ । स्मसिस्थातारः । होइ हो३१ । हरीणा३म् । होहो३१२३४५६ । डा। 'अरिष्टवर्गसामगानं एके वदन्ति । तत अप उपस्पृश्य यथाकाममन्यत्र शयनं कुर्युः । इति स्वस्तरारोहणप्रयोगः ॥
अथाष्टकाप्रयोग उच्यते। सा चराचिदेवता,ऽग्निदेवता पितृदेवता, प्रजापतिदेवता, ऋतुदेवता, वैश्वदेवी वा। अन्ये तु, "अग्न्यादयो देवता मतान्तराभिप्रायेण, गोभिलस
For Private And Personal