________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्याकर्मप्रकाशिका । वाताऽष्टका” इति वदन्ति, तब सूत्रविरोधः स्पष्ट एव ।तच कर्म नित्यं पुरुषसंस्कारमध्ये पठितत्वात् । यदच 'पुष्टिफलं' श्रूयते सञ्चानुषङ्गिकमिति स्पष्टं भाष्ये। षड्दैवत्याऽनुसन्धानमा सास्वष्टकासु, नतु निर्धापकाले उक्तदेवतानामुच्चारणम्। सर्वचाष्टका देवताः । “ताश्चाष्टकाश्चतस्रो हेमन्ते मांसयुक्ताः कर्तव्या" थति कौत्सषिर्मन्यते । “अष्टकाचयं हेमन्त कर्तव्यम्" दूत्यौहाहमानिमतम् । तथैव गौतमवार्कखण्डिमतम् । गाभिलाचार्याणां मते त्वष्टकाचयमेव, हेमन्ते तस्यैवोत्तरबोपदेश्यमाणत्वात । गोभिलाचार्याणां मने मध्यमाष्टका मांससहिता, नचैव गोपशाविधानात् । तिमृणामष्टकानां स्वरूपमुच्यते । मार्गशीर्षपौर्णमास्या ऊद्धं या कृष्णाऽष्टमी तामपूपाष्टकामाचक्षत, अपपसाध्यत्वात् । मध्या मांससाध्यत्वान्मांसाष्टका । तृतीया शाकसाध्यत्वाच्छाकाष्टका । अष्टकाश्राद्धकरणे न नान्दीमुखश्राइम, "न श्राद्धे श्रावमिष्यते” इति कर्मप्रदीपस्मरणात् । प्रातहीमान्तेऽपूपाष्टकां करिष्ये इति सङ्कल्या. ग्निमुपसमाधाय पात्रासादनकाले प्रकृतिवत्पाचाण्यासाद्याप्रपाष्टकाकरणार्थं करतलप्रमाणान्यष्टौ कपालान्यासाद्य चर्व) वीहीनघूपार्थ पिष्टान्डषदं दृषत्पत्रञ्च समूल बाईः परिस्तरणार्थ समूलदभांश्चासादयेत् । निर्वापकाले तण्डलान् पिष्टांश्च गृहीत्वा तन्त्रेण निर्बपति । अष्टकायै त्वा जुष्टं निर्बपामि । मन्त्रणावहत्य प्रक्षाल्येमे चर्वास्तण्डला दूमेऽपूपार्थास्तण्डुलाः पनि तण्डुलान्विभज्य पिष्टार्थतण्डुलान्हषदि संस्थाप्य
For Private And Personal