SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृह्मकर्मप्रकाशिका । १५३ दृषत्पचेण पिष्टान् करोति । “छिन्ने पिष्टे तथा लने सान्नाय्ये मार्तिके तथा । पश्चान्मन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधका" इति सुदर्शनभाष्यस्मरणात् सिद्धषिष्टे मन्त्रसंस्कारः । ततश्च अपयति । पिष्टैरप्पान् कृत्वा अपयति । तत्प्रकारच, चरोरुत्तरत अग्नावष्टौ कपालानि संस्थाप्य तेषु परिवर्तनमकवन्नपूपान् अपयति । अभिघायं चरुमुदगुद्दास्य, अपूपाश्वोदगुहास्य प्रत्यभिघारयति । आज्यभागान्त खुचि सकदुपस्तोर्यावदानधर्मण चरोर्मध्यात्पूर्वाहाच्चायद्यति । पञ्चायश्चत्पश्चाद्वोच्च तृतीयमवद्यति । एवमपपेभ्यः प्रत्येकंप्रत्येक दिस्त्रिवाऽवदाय सदभिघायं सर्वाणि हवींषि पृथक्पृथक प्रत्यभिधा-वदानान्येकीकृत्याष्टकायै स्वाहेति जुहोति । अष्टकाया इदं न मम। अन्यत्सर्व पार्वणस्थालोपाकवत्कर्त्तव्यम्। अपूपैाह्मणान्भोजयेत् ॥ इत्यपूपाष्ट कामयोगः ॥ ___ अथ मध्यमाष्टकाप्रयोग उच्यते । यद्यप्यच सूत्रकृता. "गौरारब्धव्या” इत्युक्तं, तथाऽपि कलिवयंप्रकरणे गवालम्भस्य निषेधात्तत्प्रतिनिधित्वेन छागस्य स्मरणात, अचैव प्रकरणे शक्तस्य सूचकारेण छागस्य विहिनत्वात्, तत्यक्षमवलम्व्य प्रयोगः कथ्यते । पौष्याः पौर्णमास्या उद या कृष्णाष्टमो तस्यां प्रातीमान्तेऽनुज्ञां कृत्वा मध्याष्टकां करिष्ये इति सङ्कल्य सूर्योदयसामीप्य एवाग्नेः पूर्वस्यां दिशि प्रत्यङ्मुखं छागमवस्थाप्योपस्थिते पशो यत्पशव इतिमन्त्रेण खुणाज्यं जुहोति। अस्य मन्त्रस्य प्रजापतिषिर नुष्ट छन्दः पशवो देवता पशो For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy