SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयरह्मकर्मप्रकाशिका । एषन वृषणः १२ 3 १ ३ २ कंप.१ २ जुव्हा ३३मम देवानः । वियत ईडते । षणन्या dadam समिधीमहि । अग्ने दीद्यतं वृक्षत् ॥ २ ॥ उत्ते वृहन्ता अर्चयः समिधानस्य दीदिवः । अग्ने शुक्रास ईरते ॥ उप त्वा जुव्हा मम धनाची येतु पर्यत ॥ अग्ने व्या जुषस्व नः ॥ मंद्र होतारमृत्विज चित्रभान विभावसुम्। अग्निमोडे से उश्रवत् ॥ ३ ॥ पाहि नो अग्नएकया पायऽस्त दिनी यया । पाहि गीर्भिस्तिभिरूज्जीपते पाहि चतसृभिर्वसा। पाहि विश्वस्माद्रक्षमा अराव्णः प्रस्म वाजेषु नोव। त्वामिति नेदिष्ठं देवतातय आयिं न क्षामहे वृधे ॥ ४ ॥ इनोराजन्नरनि: समिहो रौद्रो दक्षाय सुषुमाश्अदर्शि । चिकिहिभाति भासा वृहतासिनीमेतिरुशा मपाजन् । कृष्णां यदेनी भिवयंसाभ जनयन्योषां हतिः पितुर्जाम् ऊर्दू भानू सूर्यस्य स्नभायं दिवो वसुभिररतिर्विभाति । भद्रो भद्रया सचमान आगात्वसारं जारी अभ्येति पश्चात् । सुप्रकेद्यभिरग्निवितिष्ठ २ ३३ र १ २ ३१ २ ३ २ ३ १२ नशद्भिवणैरभिराममस्थात ॥५॥ कयाते अग्ने अंगिर जोन वराय देव मन्यवे । दाशेम कस्य मनसा यज्ञस्य पादपस्तुति सक्षसायहा कटुवाच इदं नमः । अधावहि नस्करो विश्वा अस्मभ्य सुचिती । वाजद्रविणमा गिरः ॥ ६ ॥ अग्न आया. For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy