________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
गोभिलीयगृह्मकर्मप्रकाशिका। ३१ ग्निमाहृत्य पूर्वायतने स्थापयेत् । तत्राज्यतन्त्रेण व्याहृतित्रयहोमान्ने, कस्तेजामिरित्यध्यायेनाग्निमुपस्थायाग्निमीड अग्न आया ह्यग्निभिः ३ अग्न आयाहि वीतयेतिस्रोऽग्निाति: पुनरूजी अग्निं दूत अग्नेमृड इत्येतैर्मन्त्रैरष्टाज्याहुतीईत्वा, पूर्णाहुत्यादिकं सबै पूर्ववत्समापयेत् ॥ अथोपस्थानमन्त्रप्रकाशस्तस्य ऋष्यादयः । कस्तेजामिरिति गोतमो गायग्निः ईडेभ्यो विश्वामित्रो गायच्यग्निः । उत्तेवहन्तो इत्यस्य विरूपी गाययग्निः । पाहि नो अग्न इत्यस्य भा गायच्यग्निः । इनो राजनिति चितस्त्रिष्टुबग्निरुद्रसूर्याः । कयान इत्युशना गायच्यग्निः । अग्न आयाहीत्यस्य भगा इत्यग्निः । अच्छानः सुदीतिहहत्यग्निः । अदाभ्यो विश्वामित्रो गायच्यग्निः । भद्रो न इति सोम उष्णिगग्निः । अग्रे वाजस्येति गोतम उष्णिगग्निः । विशाविशी व इति गोपवनः प्रथमाया अनुष्टुप् गायच्युत्तरयोरग्निः । समिद्धमिति भारद्वाजो जगत्यग्निः । उप त्वाऽग्निरिति गायग्निः अग्न्यपस्थाने विनियोगः । कस्ते जामिर्जनानामग्ने कोदाश्वध्वरः । कोहकस्मिन्नसि श्रितः । त्वं जामिर्जनानामग्ने मित्रो असि प्रियः । इधः । यजाना मित्रावरुणा यजादेवातं
___३३ र ३१ - र वृहत् । आग्नक्षिखंदम ॥ १॥ ईडेन्यो नमस्तिरस्तमासि
र ३२.३१ दर्शतः । समग्निरिध्यते । उषा । हो अग्निः समिध्यतेश्वान
.
३ १ . र ३ २३ २ ३३ र
७२३ १
For Private And Personal