________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३०
गोभिलीयगृह्मकर्मप्रकाशिका । वर्जयित्वा, अन्यत्सर्वं पूर्ववत्कुर्यात् ॥ ब्राह्मणराजन्यवैश्यबहुयाज्यम्बरीषाणामन्यतमगृहात्यातरग्निमाहृत्य स्थापयेदिति विशेषः । पितरि मृते, एकादशेऽन्हि नान्दीश्राई विनोतविधिना भोजनं विहाय प्रातस्मद्य एवाधानं कुर्यात् ॥ तस्मिन्नेव दिने सायमाहुत्युपक्रमः । हादशेऽन्हि सपिण्डीकरणम् । “तदुक्तं 'कात्यायनेन'। एतापतो प्रेते कादेकादशेऽहनि। प्रागेवैकादशश्राइंरद्यो जागरणादिकम्” ॥ अन्त्यसमिदाधानकालिकाधाने विशेषः । यचान्त्यसमिदाधानं स एव गृह्योऽग्निः । नान्दीश्राई कृत्वाऽस्याग्नेह्याग्नित्वसिद्धयेऽन्त्यसमिदाधानं करिष्य इति विशेषः । तत्कृत्वा समावर्त्तनं चानुष्ठाय सायमाहुत्युपक्रम कुयात् । विवाहकालिकाधाने विशेष: । यस्मिन्नग्नी विवाहः स एव गृह्योऽग्निः । नात्र कश्चन पूर्णाहुतिसंस्कारस्तथापि किञ्चित्सङ्कल्ये विशेषः । भार्यात्वसिद्धये अस्याग्ने ह्याग्नित्वसिद्धये च, विवाहहोमं करिष्ये । एवं विवाहहोमं कृत्वा | सायमा हुत्युपक्रमः ॥ अथ विच्छिन्नाधानप्रयोगः ॥ “अग्न्यगारं तथा श्राद्धं क्षौमाणाच्चैव धारणम् । अत्तो नैव युञ्जीत श्वभूते मन्यनं तथेति” परिशिष्टोक्तः । अग्न्यगारकरणनान्य हतवस्त्रधारणारणिप्रदानजागरणाग्निधारणाग्निप्रशमनानि वर्जयेत् । अतिक्रान्तदिनपरिगणनया होमद्रव्यं दत्वा, विच्छिन्नसन्धानाथं गृह्याग्निमाधास्ये, अथवा, पुनराधानं
करिष्ये इति सङ्कल्य सद्यः पूर्वारणिं मथित्वा, पूर्वायतने स्थाप| यतीति मथिताग्न्याधाने। आहृताग्न्याधाने तु, पूर्वोक्तगृहाद
For Private And Personal