________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । अथ, तत्पश्चिमसंलग्नामुदगायतामेकविंशत्यङ्गलामाग्नेयीं लोहितवणी रेखामुल्लिखेत् । प्रागायतरेखाया उत्तरतः, प्रागायते प्रादेशमाचे उदगायतरेखासंलग्ने सप्तसप्ताङ्गलान्तरिते उत्तरोत्तरे क्रमेण प्रजापतीन्द्रदेवताके कृष्णनीलवर्ण हे रेखे उल्लिखेत् । पुनः, सप्ताङ्गालान्तरितामाग्नेयोसंलग्नां प्रागायतां हादशाङ्गलमिता सोमदेवताका शुक्लवी रेखामुल्लिखेत। उल्लेखनाद्यग्निस्थापनान्तं सव्यहस्तस्य भूमा निधानम् । ततो रेखाभ्यो मृदमद्दत्य, कुण्डस्यैशानेऽरत्निमात्रे देशे प्रक्षिप्यावाचीनहस्तस्थेन जलेन कण्डं प्राक्षयेत । एवं पञ्चभूसंस्कारा: सर्वचाग्निप्रतिष्ठापने । ततो जातमग्निम्, भूर्भुवः स्वरिति प्रतिष्ठापयति । ततस्तष्णीं समिधमादधाति । तत आज्यतन्त्रेण व्याहृतिहामान्तेपूर्णाहुतिं जुहुयात् ॥ अथ, भवनामानमग्निं पूजयेत् । खवेण खचि विराज्यं गृहीत्वा, चतुर्थस्रवेणोपायेन वचं पूरयित्वा, प्रजापति मनसा ध्यायचा जुहोति । प्रजापतय इदन्न मम । अथवा, प्रजापतये स्वाहेति मनसेवा जुहोति । ततो व्याहृतिहामाद्युपरिष्टात्तन्वं समापयेत् । यज्ञवास्त्वन्ले, ब्रह्मन् गां ते ददामि। वासायुगलन्ते ददामि । स्वधृतं पत्नीधृतञ्च वासायुगलन्नत्वन्यत् । वयस्त्रिंशत्ततोऽधिकं वा ब्राह्मणान् भोजयेत् । ततस्तन्वेण सायंप्रातहामं कुर्यात्। प्रथम सायं होमः । ततः प्रातामः ॥ ततो नान्दीश्राद्धपूर्वक वैश्वदेवं बलिहरणञ्च । अत जङ्ख सायमाहुत्युपक्रमः । तत्प्रयोगमनुपदमेव वक्ष्यामि। आदरणपो, अरणिप्रदानमन्यनानि
For Private And Personal