________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३४
गोभिलीयग्राकर्मप्रकाशिका । प्रजापतिर्कषिरनुष्टुपचन्द इन्द्रो देवता गवानुमन्त्रणे विनियोगः । इमा मे विश्वतो वीया भव इन्द्रश्च रक्षतं । पूषाश्त्वं पर्यावत्यानष्टा आयन्त नो गृहान् । सायमरण्याहृहं प्रत्यागता गा इमा मे मधुमतीरितिमन्त्रणानुमन्त्रयते । अस्य मन्त्रस्य प्रजापतिषिरनुष्टुपचन्द इन्द्रो देवता प्रत्यागतगवानुमन्त्रणे विनियोगः । इमा मे मधुमतोमह्यमनष्टाः पयसा सह । गाब
आज्यस्य मातर इहेमाः सन्त भूयसी: । एतदुभयं प्रत्यहं. कार्यम् । इति गवानुमन्त्रणप्रयोगः ॥ ___अथ गवां प्रसवसमये पुष्टिप्रदश्लेष्मभक्षणप्रयोग उच्यते। गवां प्रसवसमये प्रथमजातस्य वत्सस्य माता गौर्जिह्वयाऽऽस्वाद यावत्कालं न करोति, ततः पूर्वमेव यजमानो वत्सस्य ललाटं स्वजितया तूष्णीमास्वाद्य, मनसा शोघ्रं मन्त्रमुच्चार्य, श्लेष्म भक्षयति । गवां पुष्ट्यर्थं ललाटोल्लेहन-निगरण-कर्मणी करिष्ये । अस्य मन्त्रस्य प्रजापतिषिर्यजुत्रश्लेष्मा देवता श्लेष्मभक्षणे विनियोगः । गवार श्लेष्मासि गावो मयि श्लिष्यन्त । "वसन्तादारभ्य मासत्रयेऽस्यानुष्ठानमिति” केचित् । “वर्षाखित्यन्ये” । तदुभयं न साधु । प्रसवकालस्यानियतत्वात् । इति श्लेष्मभक्षणप्रयोगः ॥ __अथ गोपुष्ट्यर्थं विलयन हामः । तदङ्गं नान्दीश्राद्धम् । सीस गोषु प्रसूतासु निशायां गोष्ठेऽग्निं प्रतिष्ठाप्य क्षिप्रहामविधिना सङ्ग्रहणसङ्गहाणेतिमन्त्रेण पृतविलयने - काहुतिं जुहुयात् । विलयनशब्देन एतनि:स्पन्दनमईमथित दधि
For Private And Personal
For Private And Personal