SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मकाशिका । १३३ गिति वाचयित्वा धारयेत् । श्रभद्रे । न दोषः । मालेत्युक्ते भद्रमिति वृथावाचं परिचरेत् । भद्रे भद्रमिति ब्रूयात् । विद्याखात को, व्रतस्नातको, विद्याव्रतस्नातक, इति ऋयरस्तातका भवन्ति । तचाद्यो ब्रह्मचर्यव्रतेनैव वेदमधीत्यान्ते गोदानादीनि कृत्वा नाति । द्वितीयस्तत्तत्काले गोदानादीनि व्रतान्यनुष्ठाय किचिदमधीत्य स्नाति । तृतीयस्तु मत्ततानुष्ठानपूर्वकं मत्तद्देदभागमधीत्य समग्रवेदमप्यधीत्य वाति । चयाणां मध्ये तृतीयश्श्रेष्ठः । प्रथमद्दितीया तुल्यौ । आर्द्रवस्त्रपरिधानं न कुर्यात् । एकवस्त्रधारी न भवेत् । मनुष्यस्तोचं न कुर्यात् । ऋष्टं दृष्टमिति न वदेत् । श्रुतं श्रुममिति न वदेत् । वेदाभ्यासविरुङ्घाल्लौकिक व्यापारान्त्यजेत् । तैलपाचमिव शरीररक्षणं कुर्यात् । न वृक्षमारोहेत् । सायम्प्रातःकाले ग्रामान्तरं न गच्छेत् । एकाकी ग्रामान्तरं न गच्छेत् । वृषलैः सह ग्रामान्तरं न गच्छेत् । महामार्गे सति वत्सितमार्गं न गच्छेत् । भृत्यरक्षिता ग्रामान्तरं न गच्छेत् । समावृत्तेनैतानि व्रतानि सङ्कल्पनीयान्यनुष्ठेयानि च । अन्यनपि शिष्टाचाराननुतिष्ठेत् ॥ इति स्वातकव्रतोपदेशः ॥ 1 अथ गोपुष्टिप्रद काम्यकर्मण्युच्यन्ते ॥ तत्रादावनुम न्त्रणम् । गवानुमन्त्रणाङ्गं पूर्वदिने नान्दीमुखश्राद्धं प्रथमारम्भे | कुर्यात् । चिराचोपवासश्च । प्रातर्गवां दुष्ट्यर्थमर एयं नीयमानानां गवामनुमन्त्रणं करिष्ये इति सङ्कल्य गृहादरण्यं नीयमाना गा इमा मे विश्वत इतिमन्त्रेणानुमन्त्रयते । अस्य मन्त्रस्य 4 For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy