________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३५
गोभिलीयरहाकर्मप्रकाशिका । चोच्यते । अनयोरन्यतरेण होमः । नाच विलयनसंस्कारो, न परिस्तरणब्रह्मोवेपशनादिकम । काम्यत्वाद्भमिजपमात्रम् । प्रपदविरूपाक्षौ न स्तः । क्षिप्रहामेतयोनिषेधात् । अस्य मन्त्रस्य प्रजापतिषिरनुष्टपछन्दः पूषा देवता विलयनहोमे विनियोगः। सङ्गहण सङ्गहाण ये जाता पशवो मम । पूषैषार शर्म यच्छतु यथा जीवन्तो अप्ययात स्वाहा । प्रष्ण इदं न मम । क्षिप्रहामे विधिस्सायम्प्रातहामविधिना व्याख्यातः । इति विलयन होमप्रयोगः ॥
अथ वत्समिथुनयोर्लक्षणं कु-हवां पुष्ट्यर्थम् । अत्र चिरात्रमुपवासस्तदङ्गं नान्दीश्राद्धम् । वत्समिथुनयो: कर्ण. योर्लक्षणमहं करिष्ये । तत: प्रसूतासु गोषु ताम्रमयेनासिना वत्सस्य चिन्हं कुर्याअवनमसोतिमन्त्रेण । अस्य मन्त्रस्य प्रजापतिषिगायत्रीछन्दस्वधितिर्देवता वत्सस्य कर्णयोश्चिन्हकरणे विनियोगः । भुवनसि साहस्रमिन्द्राय त्वा समो ददात । अक्षतमरिष्टमिलादम । गोपाषणमसि गोपोषस्येशिषे गोपाषाय त्वा सहस्रपेषणमसि सहस्रपोषस्येशिषे सहस्त्रपोषाय त्वा । अस्य मन्त्रस्य देवतादयः पूर्ववत् । एक: का यथा देधा दृश्यते तथा छेदनं इयोः कर्णयोः कुर्यात् । कर्णभेदान्मन्त्रारत्तिः । प्रथमं दक्षिणकर्ण पश्चाद्दामे । प्रथम पंस एव पश्चास्त्रियश्चिन्हकरणम् । “पुंसेोऽग्रभागे स्त्रियोऽधस्ताचिन्हकरणमिति व्याचक्षाणो 'मिथुनं कर्णयोरिति मन्त्रलिङ्गं पीडयेदतस्तदुपेक्ष्यम् । असिना स्वधितिना चिन्हं.
For Private And Personal