________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयाकर्मप्रकाशिका।। | "लोहितेन स्वधितिनेतिमन्वलिङ्गादिति भहनारायणोपाध्यायः । “असिना वत्समिथुनयोलक्षणं करोतीत्यचासिपदश्रुतेलिगाइलीयस्त्वादसिपदं रूव्या खड्गबोधकमि मि केचित् । ततो लोहितेन स्वधितिनेतिमन्त्रेणानुमन्यते । अस्य मन्त्रस्य प्रजापतिषिस्त्रिपादनुष्टुप्छन्दो गादकता कृतलक्षणस्यानुमन्त्रणे विनियोगः । लोहितेन वधितिमा मिथुनं कर्मयोः कृतम् । यावतीनां यावतीनां व ऐषमा लक्षणमकारिषम् । भूयसीनां भूयसीनां व उत्तरामुक्तराई समां कयासम् । अवापिकर्णलक्षणभेदादनमन्त्रणभेदः । तत इयं तन्तीगवाम्मातिमन्त्रेण वत्सबन्धनरज्जु प्रसार्यमालामनुमच्य पुनस्तेनैव मन्त्रण बसवत्सरज्जुमप्यनुमन्वयेत् । अस्य मन्त्रस्य प्रजापतिर्मषिरनुष्टपछन्दो वत्सो देवता प्रसार्यमापरज्वभिमन्त्रणे विनियोगः । इयं तन्ती गवां माता सवत्सानां निवेशिनी।सा न: पयस्वती दुवा उत्तरामुत्तरा समाम् ॥ १ ॥ दूदच कृत्यं प्रत्यहं कार्यम् । इति वत्समियुनलक्षणप्रयोगः ।
अथ मायज्ञप्रयोगः ॥ स च गवां पुष्ट्यर्थः । तस्य काल: परिभाषाक्त उदगयनादिः । तदङ्गं नान्दीश्राद्धं कृत्वा गवां पुष्ध्यर्थं गोयजस्थालीपाकं करिष्ये इति सङ्कल्य समें पार्वणस्थालीपाकवत्कयर्यात् । निर्वापकाले विशेषः । अग्नये त्वा जुष्टं निर्बपामि । पूष्णे त्वा जुष्टं निर्बपामि । मन्द्राय वा जुष्टं निर्वपामि । ईश्वराय त्वा जुष्टं निर्वामि । पर्यास चरुश्रपणम । अस्य कर्मणः काम्यत्वाद्दश्यमाणप्रकारेण
For Private And Personal