________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका |
पन्यस्यत्याचार्य : “ मन्त्रवर्णो भवतीति । अस्मिन्नभिषेकमन्त्रे 'तेनासौ मामभिषिच्वामी' त्यस्मद प्रयोगास्लिङ्गात् । ततो ब्रह्मचारी ब्राह्मणाननुज्ञाप्य, गणेशं सम्पूज्य, परमेश्वरप्रीत्यर्थ - मालवनं करिष्ये इति सङ्कल्य, ब्रह्मचारी स्वयमज्ञ्जलिना पूर्वोक्तमुष्णोदकमादाय ये अस्त्विति भूमावुत्सृजति । अस्य मन्वस्य प्रजापतिषिर्यजुरग्निर्देवता भूमौ जलप्रक्षेपणे विनियोग: । ये स्वन्तरग्नयः प्रविष्टा गोह्य उप गोयो मरुको मनोहाः । खला विरुजस्तनदृषिरिन्द्रियचा अति तान् सृजामि ॥ पुनरुष्णोदकं गृहीत्वा यदपामितिमन्त्रेण भूमा प्रतिपति । अस्य मन्त्रस्य प्रजापतिर्ऋषिर्यजुरग्निदेवता भमा जलप्रक्षेपणे विनियोगः । यदपां घेोरं यदपां क्रूरं यदपामशान्तमति तत्सृजामि ॥ पुनरज्ञ्ज लिनेोष्णोदकमादाय योरोचन इमिमन्त्रेणात्मनश्शिरस्यभिषेचनं कुर्यात् । अस्य मन्त्रस्य प्रजापतिषिर्यसुरग्निर्देवता समावर्त्तनाभिषेके विनियोगः । यो रोचनस्तमित्र गृह्णामि तेनाहं मामभिषिच्चामि ॥ पुनरुदकमादाय यशंस इतिमन्त्रेणात्मानमभिषिश्चेत् । पूर्वमन्त्रवहष्यादिः । यशसे तेजसे ब्रह्मवर्चसाय बलायेन्द्रियाय बीर्यीयाearer रायस्पोषra fratया अपचित्यै ॥ पुनरज्जलिनाऽपो गृहीत्वा येन वियमितिमन्त्रेण स्वशिरस्यभिषिच्छेत् । अस्य मन्त्रस्य प्रजापतिऋषिः षडष्टकामहापङ्क्तिम्छन्दोऽश्विनैा देवते अभिषेके विनियोगः । येन स्त्रियमकृणुतं येनापाम्टषतसुराम् । येनाच्चानभ्यषिष्दनं येनेमां पृथवीं महीं यहां तश्विना
६
For Private And Personal
१२९