________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३०
गोभिलीय कर्मप्रकाशिका ।
यशस्त्रेन मामभिषिञ्चतम् । पुनरज्ञ्ज विनोदकमादाय तूष्णीं चतुर्थमात्मानमभिषिच्वेत् । तत उत्थायादित्याभिमुख आदित्य - मुपतिष्ठेदुद्यन्भ्राजभृष्टिभिरित्यादिभिश्चतुर्भिर्मन्त्रैः । तद्यथा । चतुर्ण मन्त्राणां मध्ये प्रातर्लिङ्गेन मन्त्रेण प्रातरादित्यापस्थानम् । मध्यान्हे सान्तपनलिङ्गेन, सायान्हे सायं लिङ्गमन्त्रेणेोपस्थानम् । त्रिष्वपिकालेषु चक्षुरसीतिचतुर्थमन्त्रेण तत्तत्कालापस्थानानन्तरमुपस्थानं कुर्यात् । चयाणां मन्त्रणां प्रजापतिर्यजुस्सूर्य देवता सूर्योपस्थाने विनियोगः । चक्षुरसीति मन्त्रस्य प्रजपतिर्ऋषिरनुष्टुप्छन्दस्सूर्य देवता सूर्यापस्थाने विनियोगः । उद्यभ्राजभ्भृष्टिभिरिन्द्र । मरुद्भिरस्थात प्रातयीवभिरस्थात् । दशसनिरसि दशसनिं मा कुर्वीत्वा विशाम्यामा विश॥ चतुरसि चतुष्ट्रमस्यव मे पाप्मानं जहि मामस्त्वा राजाऽवतु नमस्तेऽस्तु मा माहिसीरिति प्रातः । उद्यन्भ्राजभृष्टिभि - रिन्द्रो मरुद्भिर स्थात् सान्तपनेभिरस्थात् शतसनिरसि शतसनिं मा कुत्वा विशाम्यामा विश || पूर्ववचक्षुरसीति च मध्यान्हे । उद्यम्राजभृष्टिभिरिन्द्रो मरुद्भिरस्थात्सायं यावभिरस्थात्सहस्रसनिरसि सहस्रसनिं मा कुर्वीत्वा विशाम्यामा विश || चक्षुरसीति च सायम् । ततो मेखलामुदुत्तमं वरुणपाशमिति मन्त्रेणाधस्तान्मोचयति । अस्य मन्त्रस्य प्रजापतिऋषिस्त्रिष्टु
छन्दो वरुणो देवता मेखला मोक्षणे विनियोगः । उदुत्तमं वरुणपाशमस्मदवाधमं विमध्यमः श्रथाय । अथादित्य व्रते वयं तवानागसेो दितये स्याम ॥ १ ॥ जिनदण्डयो स्तष्णी
For Private And Personal