________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६४
गोभिलीयगृह्यकर्मप्रकाशिका |
वायुचन्द्रसूर्य्यः प्रायश्चित्तयो यूयं देवानां प्रायश्चित्तयस्स्थ ब्राह्मणो वो नाथकाम उपधावामि यास्या: पापी लक्ष्मीस्तनूस्तामस्या अपच स्वाहा | अग्निवायुचन्द्रसूय्यभ्य इदं न मम । इति प्रथमपञ्चकम् । द्वितीये पञ्चके पूर्वोक्तेषु पञ्चसु मन्त्रेषु, पापी लक्ष्मीरिति पददयस्थाने पतिनीति पदं पठित्वा, पञ्च होमाः कर्त्तव्या: । एवं तृतीयपञ्चके | अपुच्या इति पठित्वा पञ्च होमाः । एवं चतुर्थे पञ्चके अपसव्येति पदं पठित्वा पञ्च होमाः । ततो व्याहृतिहामाद्युपरिष्टात्तन्त्रं पूर्णपाचदक्षिणादानान्तं परिसमाप्य, प्रदक्षिणनमस्कारं कृत्वा वामदेव्यं गायेत् । ततस्तम्या ताज्ययुक्त जलेन वधूं सर्वाङ्गमभ्यज्योद्दर्त्तयित्वा स्वापयन्त्यन्याः ॥ इति चतुर्थी कर्मप्रयेोगः ॥ विवा हे सर्वेषु होमेषु पूर्णाहुतिनिषेधः क्वचिदृश्यते । “विवाहे व्रतबन्धे च शालायां चौलकर्मणि । गर्भाधानादि संस्कारे पूर्णहामन्त्र कारयेत्” । विवाहानन्तरमागामिपैौर्णमास्यां दर्शपैार्णमा सस्थालीपाकारम्भः । पैौर्णमास्यां प्रातरोपासनं कृत्वा ब्राह्मणाननुज्ञाप्याभ्युदयिकश्राद्धं कुर्यात् । दर्शपैौर्णमास स्थालीपाकावारस्ये, यावज्जीवं करिष्ये । नाचान्वारम्भणीयस्थालीपाकः सूत्रकृताऽनुक्तत्वात् । पश्चात्पैौर्णमासस्थालीपाकं कुर्यात् । वैश्वदेवं पुण्ये नक्षचे तावदारभ्याहरहः सायम्प्रातः कुर्य्यात् ॥
1
1
Acharya Shri Kailashsagarsuri Gyanmandir
अथ गर्भाधानप्रयोगः ॥ यदा भायी ऋतुमती स्यान्त्रातायां षोडशदिनादवाक् पुण्ये नक्षचे गर्भाधानं कुर्य्यात् । नाच दगयनपूर्वपक्षापेक्षा, ऋतार नियतकालत्वात् । कालविलम्बे प्राय
For Private And Personal