SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मोभिलीयगृह्मकर्मप्रकाशिका। चौ त्वाऽर्द्धमासेभ्यः परिदत्तामईमासास्त्वा मासेभ्यः परिददत मासात्वत्तभ्यः परिददत्वतवस्त्वा संवत्सराय परिददत संवत्सरस्त्वायुषे जरायै परिददात्वमौ ॥ अथ नामलक्षणसूत्रम् ॥ "घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं कृतं नाम दध्यादेतदतवितम् । अयुग्दान्तं स्त्रीणाम” । अचेदं तात्यय॑म । पुंसां युग्माक्षरं नाम । तत्राद्यक्षरं घोषवत् । वर्गाणां तृतीयचतुर्थपञ्चमहकारान्यतममिति यावत् । मध्याक्षरं यरलवान्यतमं विसोत्तरदीर्घान्त्यं कृदन्तं नाम कुर्यात् । न तड्वितान्तम् । यथा । गीही, हिरण्यदा, इति । स्त्रीणां त्वयुग्मा क्षरं दाशब्दान्तं नाम कुर्यात् । 'सूत्रान्तरे तु देवतानाम, ऋषिनाम, पिढनाम, वा कुर्यात् । प्रथमं मात्र कुमारस्य नमो वा सुहृद्भ्यः पश्चात् । उपरिष्टात्तन्त्रं समापयेत् । ब्रह्मणे गोदक्षिणा । वामदेव्यं गीत्वा ब्राह्मणभोजनादिकं यथाशक्ति कार्यम् ॥ इति नामकरणप्रयोगः ॥ अथ कुमारस्य श्रेयस्कराग्नींद्रादिदेवतायागप्रयोगः ॥ "तस्य कालो मासि मासि जन्मतिथिस्संवत्सरपर्यन्तम् । सांवत्सरिकेषु पर्वसु वा” ॥ अस्यार्थः । कार्तिकीफाल्लान्याषाढीधिति । तत उक्ततिथी प्रातः कृतनित्यक्रियः पत्न्या कमारेण च सह जन्मतिथियागानुष्ठानाथ ब्राह्मणाननुज्ञाप्य गणेशं सम्पूज्य, तदङ्ग नान्दीमुखश्राद्धं विधायामुकशर्मणे ऽस्यकुमारस्य श्रेयोऽभिव्यर्थ जन्मतिथियागं करिष्य इति संकल्य शुद्धे स्थण्डिले उल्लेखनादिपूर्वकं पावकनामानं For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy