________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मोभिलीयगृह्मकर्मप्रकाशिका। चौ त्वाऽर्द्धमासेभ्यः परिदत्तामईमासास्त्वा मासेभ्यः परिददत मासात्वत्तभ्यः परिददत्वतवस्त्वा संवत्सराय परिददत संवत्सरस्त्वायुषे जरायै परिददात्वमौ ॥ अथ नामलक्षणसूत्रम् ॥ "घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं कृतं नाम दध्यादेतदतवितम् । अयुग्दान्तं स्त्रीणाम” । अचेदं तात्यय॑म । पुंसां युग्माक्षरं नाम । तत्राद्यक्षरं घोषवत् । वर्गाणां तृतीयचतुर्थपञ्चमहकारान्यतममिति यावत् । मध्याक्षरं यरलवान्यतमं विसोत्तरदीर्घान्त्यं कृदन्तं नाम कुर्यात् । न तड्वितान्तम् । यथा । गीही, हिरण्यदा, इति । स्त्रीणां त्वयुग्मा क्षरं दाशब्दान्तं नाम कुर्यात् । 'सूत्रान्तरे तु देवतानाम, ऋषिनाम, पिढनाम, वा कुर्यात् । प्रथमं मात्र कुमारस्य नमो वा सुहृद्भ्यः पश्चात् । उपरिष्टात्तन्त्रं समापयेत् । ब्रह्मणे गोदक्षिणा । वामदेव्यं गीत्वा ब्राह्मणभोजनादिकं यथाशक्ति कार्यम् ॥ इति नामकरणप्रयोगः ॥
अथ कुमारस्य श्रेयस्कराग्नींद्रादिदेवतायागप्रयोगः ॥ "तस्य कालो मासि मासि जन्मतिथिस्संवत्सरपर्यन्तम् । सांवत्सरिकेषु पर्वसु वा” ॥ अस्यार्थः । कार्तिकीफाल्लान्याषाढीधिति । तत उक्ततिथी प्रातः कृतनित्यक्रियः पत्न्या कमारेण च सह जन्मतिथियागानुष्ठानाथ ब्राह्मणाननुज्ञाप्य गणेशं सम्पूज्य, तदङ्ग नान्दीमुखश्राद्धं विधायामुकशर्मणे ऽस्यकुमारस्य श्रेयोऽभिव्यर्थ जन्मतिथियागं करिष्य इति संकल्य शुद्धे स्थण्डिले उल्लेखनादिपूर्वकं पावकनामानं
For Private And Personal