________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तर
गोभिलीयरह्मकर्मप्रकाशिका । मन्मथाय० । यक्षेभ्यः । पितृभ्यः । विश्वेभ्यो देवेभ्यः । इति तिथिदेवता: ॥ अश्विनीभ्यः स्वाहा । भरणीभ्यः । कृतिकाभ्यः । रोहिणीभ्यः । मृगशिरसे । श्राद्रीयैः । पुनर्वसवे० । पुष्याय० । आश्लेषाभ्यः । मघाभ्यः । पूर्वाभ्यां फलानीभ्याम० । उत्तराभ्यां फल्गुनीभ्याम् । हस्ताय० । चित्रायैः । स्वात्यैः । विशाखाभ्यः । अनराधाभ्यः । ज्येष्ठायै । मूलाय । पूर्वाभ्योऽषाढाभ्यः । उत्तराभ्योऽषाढाभ्यः । श्रवणाय । धनिष्ठाभ्यः । शतभिषगभ्यः । पर्वाभ्यां प्रौष्ठप. दाभ्याम । उत्तराभ्यां प्रौष्ठपदाभ्यां । रेवत्यै। इति नक्षत्रहोमः ॥ अश्विभ्यामः । यमाय० । अग्नये । प्रजापतये । सोमाय । रुद्राय | अदितये । वृहस्पतये । सर्पभ्यः । पितृभ्यः । भगायः । अयम् । सवित्र । त्वष्ट्रे । वायवे० । इन्द्राग्निभ्याम० । मित्राय० । इन्द्राय० । नितये । अभ्यः० । विश्वेभ्यो देवेभ्यः । विष्णवे० । वसुभ्यः । | वरुणाय० । अजायैकपदे । अहिर्बधन्याय० । पूष्णे० । इति नक्षत्रदेवताहोमप्रयोगः
मुख, नेत्रदयं, नासिके, की च, संस्पृश्य कोऽसि कतमोऽसीतिमन्त्र जपति । मन्त्रदयेऽसावित्यस्य स्थाने सम्बोधनान्तं कमारस्य परिकल्ति नामोच्चारयेत । अनयोः प्रजापतिषिर्यजरादित्यो देवता नामकरणे विनियोगः । कोऽसि कतमोऽस्येषोऽस्यमृतोऽसि
आहस्पत्यं मां संप्रविशासौ ॥ १ ॥ स त्वाऽन्हे परिददात्वह| स्वाराचै परिददातु रात्रिस्त्वाऽहोरात्राभ्यां परिददात्वहोरा
For Private And Personal