SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८० गोभिलीयकर्मप्रकाशिका | लौकिकाग्निं प्रतिष्ठा प्याज्यतन्त्रेण व्याहृतिचयहोमान्तं कृत्वा, बक्ष्यमाणदेवताभ्य एकैकामाज्याहुतिं जुहुयात् । अग्नीन्द्राभ्यां स्वाहा | अग्नीन्द्राभ्यामिदं न मम । द्यावापृथिवीभ्यां स्वाहा | द्यावापृथिवीभ्यामिदं न मम । विश्वेभ्यो देवेभ्यस्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । ततो जन्मतिथिदेवतायै, जन्मतिथये, जन्मनक्षत्रदेवतायै, जन्मनक्षत्राय, चैकैकाज्याहुतिं कृत्वा व्याहृतिचयहोमादितन्त्रशेषं प्रकृतिवत्समापयेत् । पूर्णपात्रं दक्षिणा | वामदेव्यगानम् । ब्राह्मणभोजनम् ॥ इति जन्मतिथियागः ॥ Acharya Shri Kailashsagarsuri Gyanmandir अथ प्रवासं कृत्वाऽऽगतः पिता ज्येष्ठपुत्रस्य मूईनं हस्ताभ्यां परिग्टह्याङ्गादङ्गादित्युक्चयं जपेत्, मदीयः पितेति यदा कुमारो जानीयात्तदा । अथवेोपनीतस्य हिकारेणाभिजिग्रामीति मन्त्रस्थ पद प्रयोगकाले मूडीनमभिजिघ्रति । असा वित्यस्य स्थाने सम्बोधनान्तं पुत्रनाम वदेत् । सामृचां प्रजापतिऋषिरनुष्टुप्छन्दः प्रजापतिर्देवता मूर्द्धस्पर्शीघ्राणजपे विनियोगः । श्रङ्गादङ्गात्सःश्रवसि हृदयादधि जायसे । प्राणं ते प्राणेन संदधामि जीवं मे यावदायुषम् ॥ १ ॥ अङ्गादङ्गात्संभवसि हृदयादधि जायसे । वेदा वै पुचनामाऽसि स जीव शरदश्शतम् ॥ २ ॥ अश्मा भव परशुर्भव हिरण्यमस्तृतम्भव | आत्माऽसि पुत्र मा मृथास्सजीव शरदः शतम् ॥ ३ ॥ पशूनां त्वा हिंकारेणाभिजिघ्राम्यसैा ॥ ४ ॥ एवमन्येषामपि पुत्राणां ज्येष्ठ क्रमेण पूर्ववत्कार्य्यम् । यथेोपलम्भं वा । कन्यानां त्वमन्त्रकम ॥ इति प्रवासादागतस्य कर्त्तव्यप्रयोगः ॥ For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy