SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 गोभिलीयकर्मप्रकाशिका | ८१ अथ चूडाकरणप्रयेोगः ॥ जननकालात्ततीये बर्षे, उत्तरायणे, शुक्लपक्षे, पुण्ये नक्षत्रे, तत्करिष्यन्तदङ्गमाभ्युदयिकश्राद्धं कुर्यात् । अथ मध्यान्हात्पूर्वं सुस्वातेन कुमारेण स्वातया पल्या सह कृतनित्यक्रियः पिता चूडाकरणार्थ ब्राह्मणाननुज्ञाप्य, कुशेषु प्राङ्मुख उपविश्य, प्राणानायम्य, देशकाला सङ्कीत्र्त्य, ममास्य कुमारस्य वैजिकगार्भिक दोषापनुत्तये इमं कुमारं चूडाकरणकर्मणा संस्कारिष्यामीति सङ्कल्य, गृहस्य पुरस्ताद्गोमयेनोपलिप्ते स्थण्डिले विधिवत्सभ्याभिधं लौकिकाग्निं संस्थाप्याज्यतन्त्रेणाज्य संस्कारान्तं कुर्यात् । पात्रप्रयोगकाले विशेषः । अग्नेईक्षिणत उदगग्रेषु दभषु समं चिधावडा एकविंशतिदर्भ पिज्ञ्जलीरुष्णोदकपूरितं कांस्यपाचं, ताम्रमयं तरं दर्पणं वा प्राक्संस्थमासादयेत् । तुरहस्तं नापितं दक्षिणतस्संस्थापयेत् । अग्नेरुत्तरतस्तिलमिश्रितण्डुलान् वृषभगोमयं चासादयेत् । व्रीहियवैस्तिलैर्माषैः पृथक् पाचाणि पूरथित्वाऽग्नेः पुरस्तादासादयेत् । निवपं विना सर चरुमग्नौ श्रपयित्वाऽऽसादयेत् । आज्य संस्कारान्ते माताऽचतेन वाससा कुमारमाच्छाद्याग्नेः पश्चादुगग्रेषु दर्भेषु प्रापविशति । पश्चान्महाव्याहृतिभिर्व्यस्ताभिस्समस्ताभिश्च चतत्र श्रज्याहुतीर्चुत्वा गृहीतकुमाराया मातुः पश्चात्प्राङ्मुखः पिताऽवतिष्ठते । ततः पिता सूर्यं मनसा ध्यायन् नापितं पश्यन्नायमगात्सवितेतिमन्त्रं जपेत । अस्य मन्त्रस्य प्रजापतिऋषिर्यजुस्सविता देवता जपे विनियोगः । श्रयम Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy