________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । गात्सविता क्षुरेण ॥ अथोष्णोदककसं पश्यन्वायं मनसा ध्यायन्नुष्णेन वायविति जपेत् । अस्य प्रजापतिषिर्यजुर्वायुदेवना जपे विनियोगः । उष्णेन वाय उदकेनधि ॥ अथ पिता दक्षिणहस्तेनोष्णोदकमादाय प्राङ्मुखः कुमारशिरसि दक्षिणकेशानार्दीकरोत्याप उन्दन्त जीवस इतिमन्त्रेण । अस्य मन्त्रस्य प्रजापतिषिर्यजुरापो देवता क्लेदने विनियोगः । श्राप उन्दन्तु जीवसे ॥ विष्णोर्दष्ट्रासीति ताम्रमयं क्षरमादर्श वा प्रेक्षते । अस्य प्रजापतिषियजुर्विष्णुर्दष्ट्रो देवता प्रेक्षणे विनियोगः । विष्णोर्दश्ष्ट्रामि ॥ अथ सप्तदर्भपिचलोस्समादाय शिरोऽभिमुखाग्रा दक्षिणचूडायां स्थापयत्योषधे वायखैनमिति। अस्य प्रजापतिरीषियंजुरोषधिदेवता सप्तपिञ्जलीस्थापने विनियोगः । ओषधे वायवैनं ॥ ततो वामहस्तेन दर्भपिञ्जलीक्षिणकेशांश्च गृहीत्वा, दक्षिणहस्तेन क्षरं दर्पणं वा गृहीत्वा, तत्र क्षरमादर्श वा स्थापयति स्वधिते मैनहिःसीरितिमन्त्रेण । अस्य प्रजापतिषिर्यजस्स्वधितिहवता क्षरस्यादर्शस्य वा स्थापने विनियोगः । स्वधिते मैनश्सिीः ॥ ततः केशानां छेदनमकुर्वन् क्षुरमादर्श वा प्राञ्चं प्रेरयति येन पषेति सकृत् विस्तूष्णीम् । अस्य प्रजापतिद्वषिर्यजुः पूषा देवता पोहणे विनियोगः । येन पूषा वृहस्पतेवायोरिन्द्रस्य चावपत् । तेन ते वापामि ब्रह्मणा जीवात जीवनाय दीर्घायुष्ट्वाय वर्चसे ॥ अथ नापितहस्ताहृहीतेनायसेन दर्भपिचल्यग्राणि केशांश्च सह चित्वाऽग्नेरुत्तरत श्रासादिते
For Private And Personal