________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नित्याहिकप्रयोगः ।
स्वाहा । अगष्ठानामिकाकनिष्ठिकाभिः, अपानाय खाहा । सर्वाभिः, समानाय स्वाहा। तज्जनीं विना अन्याभिः, उदानाय स्वाहा ॥ ततो वाग्यतो यथासुखमन्नमश्नीयात् । ततोऽमृतापिधानमसि इत्यपः पीत्वाऽवशिष्टजलं पितृतीर्थन भमा दद्यात् । ततो मुज्जलाभ्यां मुखहस्तपादक्षालनं कृत्वा हिंग वम्य, प्राणानां ग्रन्धिरमि रुद्रो माविशान्तकः । तेनान्नेनाप्यायस्व ॥ इति हृदयं स्पृष्ट्वा परमात्मानं ध्यायेत् । इति भोजनप्रयोगः ॥ ___ ततो यथासम्भवं श्रुतिस्मृतिपुराणादिकं पठेत्पाठयेच्छु. पुण्याहा धनार्जनोपायं वा कुर्यात् । ततो ऽधिक्षमयं गृह्यामेः प्रादुष्करणं कृत्वा अवास्तसमये सायंसन्यां कुर्यात् । सा च प्रात:सन्ध्यावदनुष्ठया । तत्र विशेषा विधीयते आचमने । अग्निश्चमेतिनारायण ऋषिः प्रकृतिकून्दोऽग्निर्देवताऽऽचमने विनियोगः । अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युक्तेभ्यः पापेभ्यो रक्षन्तां यदन्हा पापमकार्ष मनसा वाचा हस्ताभ्यां पदभ्यामदरेण शिश्ना अहस्तदवलम्यतु यत्किञ्च दुरितं मयि इदमहं माममृतयोनौ सत्ये ज्योतिषि जुहामि स्वाहा ॥ सायमासीनः सूर्याभिमुखो गायच्या विरयं दद्यात् । नासाग्रसमा करौ कृत्वाऽऽसीन: नक्षत्रोदयपर्यन्तं गायत्री जपेत् इति विशेषः ॥ इति सायंसन्ध्याप्रयोगः ।
__ अथ सायमापासन होमप्रयोगः । स च प्रातरौपासनही मवत्कर्तव्यः । तत्र विशेषः । अग्नये स्वाहेति पूर्वाहुतिः । प्रजापतये स्वाहेत्युत्तराहुतिः ॥ सायवैश्वदेवं प्रातर्वैश्वदेववत् । सन्ध्या
For Private And Personal