________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
। ४६
नित्याहिकप्रयोगः। विप्रं सागतिक तथा ! उपस्थितं गृहे विद्याद्भाऱ्या यवाग्नरोऽपि वा ॥ न वाय॑पि प्रयच्छेत्त बैडालव्रतिके डिजे । न बकवतिके विप्रे नावेदविदि धर्मवित ॥ विषप्येतेषु दत्तं हि विधिनाऽर्जितं धनम् । दातुर्भवत्यनाय परत्रादातुरेव च ॥ | धर्मध्वजी सदा लुब्धस्कृमिको लोकदम्भिकः । बैडालबतिको
ज्ञेयो हिंसः सर्वाभिसन्धकः ॥ अधोदृष्टि३ष्कृतिकः स्वार्थमाधनतत्परः । शठो मिथा विनीतश्च बकवतचरो दिजः" इति ॥ मनुष्ययनं करिष्ये इति सङ्कल्य यथोक्तानतिथीन्सम्पूज्यान्नपरिवेषणं कृत्वा अन्नसङ्कल्यं कुर्यात् । यथा । इदमन्नाद्यातृप्तेर्दत्तं दास्यमानं च सनकादिमनुष्येभ्यो इन्तेति जनमुत्सृजेत् ॥ इति मनुष्ययज्ञः ॥ नित्यश्राद्धकरणासमर्थस्य तर्पणेन वैश्वदेवबलिहरणान्तर्गतपितृबलिहरणेन वा पितृयज्ञसिद्धिः । उक्तविधिना मनुष्ययज्ञकरणासमर्थश्चेन्निवीती किचिदन्नमद्दत्य मनुष्येभ्यो हन्तेत्यन्नमुत्सृजेत् । अथान्यत्रोक्तं गोश्ववायसंबल्यादिकं दद्यात् ॥
अथ भोजनप्रयोगः । पाणी पादौ मुखच्च प्रक्षाल्या. चम्य प्राङ्मुखोऽन्नानि भुञ्जीत । गोमयाद्युपलिप्ते शुचौ देशे भोजनपात्रं संस्थाप्यानपरिवेषणे जाते गायऱ्याऽन्नं प्रोक्ष्य सत्यं त्वर्तन परिषिञ्चामीति प्रातः । ऋतं त्वा सत्येन परिषिचामीति सायं परिषिञ्चेत । ततो ऽमृतोपस्तरणमसीति जलं पीत्वा प्राणाहुती: कुर्यात् । अङ्गुष्ठतर्जनीमध्यमाभिरन्नं मुखे | जुहुयात् । प्राणाय स्वाहा । अङ्गाष्ठमध्यमानामिकाभिः, व्यानाय
For Private And Personal