________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नित्याहिकप्रयोगः। एनसोऽवयजनमसि । इति हुत्वा तूष्णीं समिदाधानादिकृत्वा, साग्निकवत् गृह्योक्तालहरणं कृत्वा, वामदेव्यं गायेत् ॥ प्रति निरग्निकवैश्वदेवबलिहरणप्रयोगः ॥
अथ पितृयज्ञस्थानीयनित्यश्राइप्रयोगः ॥ "तद 'कर्मप्रदी'-अप्येकमाशयेदिग्रं पितृयज्ञार्थसिद्धये । अदैवं नास्तिचेदन्यो भोक्ता भोज्यमथापि वा । तस्य प्रयोगः । आ वान्तः प्राणानायम्य प्रामखो देशकाला सङ्कीर्त्य प्राचीनावीती गोचाणां पितृपितामहप्रपितामहानां शर्मणां, गोत्राणां मातुः पितृपितामहप्रपितामहानां शर्मणां च वृत्यर्थं पितृयज्ञभतनित्यश्राद्धं करिष्ये इतिसङ्कल्योदमखमेकं ब्राह्मणं बहन्वोपवेश्य एकब्राह्मणपक्षे वर्गपितृभ्यो नम इत्यर्चयेत् । ततो वर्गद्दयपितर इदं पा यम्, अथवा तत्तन्नाम्ना वा पाद्यं दद्यात् । तत आचालानुपवेशयेत् । यथा वर्गहयपितृभ्य इदमासनं स्वधा । अथवा चतुर्थ्यन्तं तत्तन्नामोचारणं कृत्वा, पिच इदमासनं स्वधा । एवं गन्धाधुपचारान्दत्वा, भोजनपात्रमास्तीयान्नादिपरिवेषणं कृत्वा मासश्राववत्परिषिच्य, भोजनपाचमालभ्यान्नसङ्कल्यं कुर्यात् । एतदन्तं नित्यश्राद्धं नोर्द्धम् । इति पितृयज्ञस्थानीयनित्यश्रादप्रयोगः ॥ _अथ मनुष्ययज्ञप्रयोगः । “तत्र ‘मनुः'-भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् । वेदतत्त्वार्थविदुषे ब्राह्मणा योपपादयेत ॥ एकरावं तु निवसन्नतिथिब्राह्मण: स्मनः। अनित्यं दि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ नैकग्रामीणमतिथिं
For Private And Personal