________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४४
नित्याप्रयोगः ।
पितृभ्य इदं न मम । तदुपरिजलं निक्षिप्याप उपस्पृश्य कृताज्ञ्जलिपुटेोऽग्निं प्रार्थयेत् । आरोग्यमायुरैश्वय्यै धीर्धृतिः शं बलं यश: । ओजो वर्चः पशून्वीर्यं ब्रह्म ब्राह्मण्यमेव च ॥ सैाभाग्यं कर्मसिद्धिष्व कुलज्यैच्यं सुकर्तृनाम् । सर्वमेतत्सर्वसाक्षिन्द्रवि णोद रिरीहि नः ॥ ततो वामदेव्यगानम् ॥ इति वैश्वदेववलिहरणप्रयोगः |
Acharya Shri Kailashsagarsuri Gyanmandir
अथानाहिताग्निश्श्रेयाहृतिभिर्गैौतमोक्ताग्न्यादिभिर्मन्त्रैः शाकलमन्त्रैश्च वैश्वदेवं कुर्य्यात् । प्राङ्मुखो देशकाला सङ्कीर्त्त्य, पूर्ववत्सङ्कल्य, पञ्च भूसंस्कारान्कृत्वा तच पचनाग्निं यथाविधि संस्थाप्य, चिरुदकाञ्जलिसे चनं पर्य्युक्षणं समिदाधानं च कृत्वा ऽन्नमभ्युक्ष्य जुहुयात् । भूः स्वाहा । अग्नय इदं न मम । भुव: स्वाहा । वायव इदं न मम । स्व: स्वाहा | सूर्यीयेदं न मम । अग्नये स्वाहा । अग्नय इदं न मम । धन्वन्तरये स्वाहा | धन्वन्तरय इदं न मम । विश्वेभ्यो देवेभ्यः स्वाहा | विश्वेभ्यो देवेभ्य इदं न मम । प्रजापतये स्वाहा । प्रजापतय इदं न मम । अग्नये स्विष्टकृते स्वाहा । अग्नये स्विष्टकृत इदं न मम | देवकृतस्यैन सेIऽवयजनमसि । नाच स्वाहाकारः । सर्वचाग्नय इदं न ममेति त्यागः । पितृकृतस्यैनसाऽवयजनमसि | मनुष्यकृतस्यैनसाऽवयजनमसि । अस्मत्कृत
नवयजनमसि । यहिवा च नक्तं चैनश्चक्रम तस्यावयजनमसि । यत्स्वपन्तश्च जाग्रतश्चैनश्चक्रम तस्यावयजनमसि । यद्दिद्दासश्चाविद्दासश्चैनश्चक्रम तस्यावयजनमसि | स
For Private And Personal