________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४८
नित्याहिकप्रयोगः । चये ऽप्युक्तकालातिक्रमे एकं प्राणायामं कृत्वा सव्याहृतिकया गायच्या एकमध्यं दद्यात् । तत्र सङ्कल्पः । सन्ध्याकालातिकमप्रायश्चित्ताय प्राणायामपूर्वकमयंदानं करिष्ये। यजमानप्रवासे रोगादिना पीडिते यजमाने च ब्राह्मणहारा होमा बलयश्च कर्तव्याः । दम्पत्योभाजनं वैश्वदेवालहरणं विना तावदयुक्तम्। यदि स्त्री बाला रोगिणी गर्भिणी वा स्यात्तदा वैश्वदेवात्पूर्व भोजनं न दोषावहम् । एवं बालवातुराणामपि पूर्व भोजनम् । एवं सायंप्रातर्वैश्वदेवालहरणं यावज्जीवं कर्तव्यम्।सीह सायं बलीन्हरेत्प्रात: पुमान्। उपवासदिनेऽपि तथा, पुरुषसंस्कारकत्वात् । अन्नसंस्कारस्त्ववान्तरफन्तम । विवाहे औपासनानन्तरं वैश्वदेवारम्भ: । कालान्तरे चेत्तदा प्रायश्चित्तपर्वक वैश्वदेवारम्भः । सर्वार्थ पक्कस्य, अथवा पित्र) पक्वम्य, अथवा ब्राह्मणभोजनार्थ पक्वकम्य वाऽन्नमादाय वैश्वदेवबलिहरणं कृत्वा सर्वान् ब्राह्मणान् भोजयेत् । स्वयञ्च भुञ्जीत । श्राद्धे चाग्नौ करणान्ते, अथवा विकिरान्ते, अथवा पिण्डदानान्ते, वैश्वदेव बलिहरणं कुर्यात् । अग्निष्टोमादियज्ञे यजमानस्य वैश्वदेवनिवृत्तिः । एकस्मिन्काले व्रीहियवानां धान्यानां पाके एकस्मात् पाकात गृहीत्वा सकृदेव बलिहरणम्। वैश्वदेववलिचरणानन्तरं बहुब्राह्मणभोजनाथं पुन: पाके वैश्वदेवबलिहरणं न। एकपाको पजीविनां भ्रातृपुत्रार्द ना माजनाथं बहुषु महानमेष पाके जाते गृहपतिपाकादेव वैश्वदेवबलिहरणं कुर्यात् । शक्त्यमावे
For Private And Personal