SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गोभिलीयकर्मप्रकाशिका । Acharya Shri Kailashsagarsuri Gyanmandir ५ २३ २ ३ ५ २A ३ ५ हाथि | पूनाना २३४ : सा । माधारा २३४या । श्रपोवा २३४ सा । २३ ५ २३ y नोअषी२३४सी । आरत्ना२३४धाः | योनीमा २३४ A १२३ 1 ५ स्यासीदा२३४सी । उत्सोद।२३४दिवा | हाथिरण्या२३ष्याः । 入 R पूर २ २ २ RA ३ ५ २ हा | वेश्या । बाइहाइ । हा । २३४वा । हा ३४ औ हावा । १ २. १२२ २ १२ २२२३ ११११ ए३ । अतिविश्वानिदुरितातमा २३४५ । रुवान्वहं भवति समुद्रं वा एते प्रस्त्रान्ति ये संवत्सरमुपयन्ति यो वा अप्लवः समुद्रं प्रस्नाति न स तत उदेति यरलवो भवति स्वर्गस्य लोकस्य समष्ट्या अतिविश्वानि दुरितातरेमेति यदेवैषां दुःशस्तं तदेतेन तरन्ति । ततो निमज्याचम्य गृहमागच्छेयुः । तत आपुनरुपाकरणाच्छन्द सामनध्यायेोऽन्यच ब्रह्मयज्ञात । इत्युत्सर्जन प्रयोगः ॥ दुष्टुतं For Private And Personal I 1 ब्रह्मचारिणां गृहस्थानां, वानप्रस्थानां, चोपाकम्मासने तावदावश्यके । अन्यथाऽधीतवेदानां यातयामता स्यात् । ततोऽनध्याया उच्यन्ते । मेघाच्छादनयुक्तदिने छन्दसामध्ययनं न कार्यम् । विद्युत्स्तनयित्नुवर्षणेषु जातेष्वनध्याय: । उल्कापाते, भूमिचलने, उपरागद्दये च, दिनमेकमुत्तरमनध्यायः । निधीतेऽनध्यायः । वक्ष्यमाणासु चतस्वष्टकास्वमावास्यायां पैर्णमास्यां, चतुर्द्दश्यां, नाध्यायनम् । कार्त्तिक्यों फाल्गुन्यामाषाव्यां च पैौर्णमासीप्रतिपदोत्तर द्वितीयायां नाध्ययनम् । उक्तानध्यायोऽहोराचम । सम्रह्मचारिणि, श्रेोचिये च मृतेऽहोराचमध्ययनं वर्ज्जयेत् । स्वदेशराजनि च तेऽहोराचमनध्यायः । आचा ।
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy